________________ // 6 // सावश्यं चाभ्युपगन्तुमर्हा जैना एव, यतः प्राक् तावत्ते जीवं ज्ञानमयमभ्युपगच्छन्ति / ज्योतिर्मय इव | आगमो- प्रकाशः। अपरे तु शरीरेन्द्रियविषयोत्पन्नस्य ज्ञानस्याधिकरणमात्मानमभिमन्यन्ते, न चानन्तेनाप्यनेहसा- IN पश्चसूत्रद्वारककृति ज्जन्तानन्तसङ्ख्याकसर्वद्रव्यक्षेत्रकालभावानां बोधो भवितुमर्हति, न चालौकिकप्रत्यक्षगम्यान्य(अ)शब्दवर्ण- बार्तिकम् | गन्धरसस्पर्शाः पदार्था गम्या इन्द्रियाणां / एवं च यदपरैरात्माद्यतीन्द्रियं वस्तु प्रत्यपादि स्वस्वशास्त्रेषु, / सन्दोहे / तत्सर्वं भगवद्भिर्जिनेश्वरैरेवालौकिकप्रत्यक्षोत्तमकैवल्यधारिभिरेव साक्षादवलोकितं, तस्माद्यदनन्तांशोऽभिINI लाप्यानां गणधरैः श्रुत्वा भगवदेशनां द्वादशाङ्गे श्रुतरूपे निबद्धः, तदनुकारेणैवान्यैः स्वस्वशास्त्रेष्वात्माद्या il अलौकिकप्रत्यक्षगम्याः पदार्था निबद्धाः। अत एव मुष्ठूच्यते-'सव्यप्पवायमूलं दुवालसंग मिति / किञ्च| जैनानामेव सार्वक्ष्यस्वरूपाः सर्वे जीवा इत्यभ्युपगमः, यतस्ते तदावरणीयं ज्ञानावरणीयं कर्माभ्युपगच्छन्ति, | अभ्युपयन्ति यथाक्षयोपशमं तस्य देशज्ञानानामाविर्भाव क्षपकश्रेण्या निहत्य मोहं तद्घातप्रभावेणेव निहत्य A | समूलं ज्ञानावरणीयं केवलज्ञानस्य सार्वज्ञ्यापरपर्यायस्याविर्भावं / ततः साश्यमभ्युपगन्तुमर्हा जैना एव, नापरे / इति / तादृशा निर्मोहा अलौकिकसर्वप्रत्यक्षज्ञानवन्तश्च भगवन्तोऽर्हन्त इति मोहमहारिविष्टब्धान्तःकरणेदेशतोऽलौकिकप्रत्यक्षज्ञानधारकैः सेव्यन्तेत एवेन्द्रः, यतस्ते गुणबहुमानिन इति / अपरे तु इन्द्रादेशकरानपि देवान् प्रसादयितुमिच्छन्ति, तदर्थ स्तुवन्त्यपि चानेकथा। भगवन्तोऽर्हन्तस्तु न देवादितुष्टिप्रेप्सवः, न च ति | तत्साहाय्यमपि स्वीकुर्वन्ति, प्रसिद्ध श्रीवीरस्य ततिमुपसर्गाणां निवारयितुं कृतेन्द्रेण विज्ञप्तिरवमता भगवतेति / पठ्यते च-'तस्मादर्हति पूजामहन्नेवोत्तमोत्तमो लोके। देवर्षिनरेन्द्रेभ्यः पूज्येभ्योऽप्यन्यसत्त्वानाम्' // 1 // किञ्च-लोकानुभाब एवैष-यदुत्पन्नकेवला अर्हन्तो देवेन्द्रः पूज्या एवेति / अत एवाभावितां पर्षदं देवमयत्वात् ज्ञात्वा भगवान् महावीरः क्षणं स्थितवान, यावता देवेन्द्राः केवलज्ञानोत्पादकल्याणकोचितां पूजां प्रतेनुः, P. Ac. Gunratnasuri M.S. // 6 // Jun Gun Aaradhak Trust - 141