________________ INI धायि भावस्य न चाप्यपाकृतिः। विकल्पनाते जिनवाग यथास्थित-पदार्थवादप्रतिबद्धलक्ष्या ॥८॥न पुद्गलानां Dil इडरनगआगमी KI विभिदा मिथोऽस्ति, यतः परावृत्तिभृतः सदैते / तन्नायथार्थ प्रविभागमाख्य-स्त्वं शेषवादीव सुरेन्द्रपूज्य ! ॥९॥शान्तिनाथ द्धारककृति छायातमस्त्वे प्रतिपद्यमाने, द्रव्ये तपोद्योतसमे न लुप्ते / अनन्तभावं प्रतिभावमाख्यन् , कथं विभो ! NI स्तषः सन्दोहे ते न समग्रवित्ता ? // 10 // न भिन्ना दिग् व्योम्नः परमपरमस्तीह नभसो, बहोरल्पस्याप्तेरनुगतिरथो मूर्त निचितेः / न सर्वत्रार्केन्दू निजभवनवृत्तिस्त्वखिलगा, न पृथ्व्यब्वाय्वग्निप्रह( ते )तमसुभिर्देहिभिदितम् // 11 // वायुर्जलीभावमुपैति योगात्, तत्पार्थिवं बीजमुखप्रयोगात् / नरादितां च ज्वलनस्वभावं, ! विचिन्त्य नाख्यो विभिदां तदेषाम् // 1 // मनुष्यमुख्य भवने विभिन्नो, जन्मी कमेः शक्तिविभेदभावात् / तथा मिथोऽमीषु समेत्य सार्व ! ब्रवीषि जीवान् रसमङ्ख्यकायान् // 13 // सर्वे प्राणभृतः स्वभावभवनाः सज्ञाप्तिदृष्टिवतै-युक्ताः कर्मविभेदतोऽचलपदे प्राप्तप्रतिष्ठास्त्विमे / शुद्धाः कर्ममलीमसा भवपथे पान्थाः IN समाहत्य ते. सूत्रोक्तं दरितं विभिद्य पदवीमापुः परां शाश्वतीम् // 14 // न ज्ञप्तिकायें विभिदा IN IDII प्रमायास्तत्त्वेन नादृष्टहतौ चिकीर्षा-कतिर्न तन्वा रहिते नचात्मा, जडोऽस्ति कश्चित्तव तीर्थनाथ // 15 // आत्मा ज्ञानसुखानन्त्य-युक्तस्तत्कर्मकर्त्तरी / दीक्षां भव्यो भवोद्विमोऽधात्ते ज्ञप्तिसुखोन्मुखः // 16 // इडरनगशान्तिनाथस्तवः (30) श्रीमन्तं जिमशान्तिमिड्डरनगे भक्त्या स्तुवे तं सदा // आदौ यद्वचनामृतं सुमनसां लभ्यं निमेषोIS मिषै-राहित्ये हृदि सुस्थिरे कलुषतात्यक्ते शुभे जीविते। पुण्यौधेन विनिर्मिते विबुधताजन्मन्य जस्रं रयात् , श्री• // 1 // तत्वातचविचारणैकचतुरः प्राप्नोति यस्माद्धनान् , चिन्तारत्नसमान् विवेकविभवान // 5 // VIP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust