________________ आगमो. स्तवः * // 58 // र्थान् मणीनां गणान् / तत् स्याद्वादविबोधकं जिनपर्यस्यारत्यन वचः, श्री० // 2 // मूर्तिर्यस्य न योषिता | परिगता व्याप्ता न चास्नाकरै-ौलाभिन च मालितं करयुगं दृष्टया प्रसन्नः प्रभुः। रागद्वेषविमोहमुक इडरनगद्धारककृतिप्रतिपदं पूज्योऽमरेशैः कजैः, श्री० // 2 // येनादेशि समस्तसत्त्वनिकरे रक्षामयः सद्वृषो, हन्त्येषोऽङ्गिचयं AI शान्तिनाथ स्वयं न न परैस्तं घातयत्यात्मना / मन्तं कश्चिदपि प्रमादकलितं नैवानुजानात्ययं, श्री० // 4 // सत्या वाच सन्दोहे उदीरिता गुणपदं त्यक्तं परस्वं सदाऽ-दत्तं स्त्रीपरिवर्जनं धनकणस्वर्णादिसङ्ग जहौ। त्रेधा त्रैवमिति प्रमादविकलो यथोर्णवान् सव्रतं, श्री० // 5 // क्रोधः सत्क्षमया यदि प्रथमतो. दूरीकृतः सर्वथा, मानादीन् प्रसभं जघान किमिति निष्क्रोधमा गतः। सत्यं बीजमशेषमुद्धृतमुदासीनेन येनैनसः, श्री॥६॥k | त्यक्त्वा मोहमुपाजगाम नितरां ख्यातं मुनित्वं यथा, ज्ञानाद्यावृतिरस्तमाप निखिला किं भिन्नतूद्भवा / / | मिथ्यैतन्न न यत्समीरणमृतेऽनिस्तेन यः सर्ववित् , श्री० // 7 // यः सर्वज्ञतया मतां न विदुषोपेत्यात्म| पक्षं ननु. किन्त्वन्यादृशमन्त्यपुद्गलजलध्वन्यभ्रकालात्मगाम् / वीक्ष्यान्यैरहतां विदं प्रतिपदं ज्ञानी मतः | सर्वगः, श्री० // 8 // सत्यां यो गतरागतामधिगतो जीवातुरूपं चिदः, प्राणिभ्याऽपि दिदेश तत्पढ़करं | | हेतुव्रजं प्रत्यहं / जाता तेन विरुद्धता न परवद्वाकायवृत्त्योः क्वचित्, श्री० // 9 // मूर्छा कर्मकलङ्क| संहतिकरी निर्धूय शुद्धात्मता-माप्य स्थापितवान् यको भविहितं तीर्थ विरोधं त्यजा / यः साधुपभृतीन | शिवैकनिरतान् संस्थापयन् सत्पदे, श्री० // 10 // योगान् द्वन्द्वपदं विहाय जिनराट्र शैलेशितामाप्तवान, तत्रापि प्रविपातितोऽधनिकरो मोक्षं च यातोऽक्रियः / इत्यन्योऽन्यविरुद्धवृत्तमगमद्यः स्वात्मसामर्थ्यभाकू, श्री० // 11 // यद्धेयः चरमे गुणे शिवपदप्राप्त्यै पराथं कृतं, तीर्थेशादिपदावलीनतिमुखामाराध्य शुद्ध क्रियां / येनान्याङ्गिहितोडुरेण जनिफु प्रास्तस्वसाध्यं मुद्रा, श्री० // 12 // यः कर्माणि निरास सिद्धि // 58 // INP.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust