________________ बागमो. द्वारककृति - सन्दोहे // 56 // दिगादे-रियोचितो नेति च भौतिकौ तौ // 16 // संयोगे गुणता क्रियानुभवनं प्रोश्येतरस्मिँस्तथा, भावार्थो न विचार्यते यदि तदा स्वेच्छाप्रलापों न किं ? / जन्यं कर्म न कर्मण इति मतेराकुश्चने दुष्टता, A जिनस्तुतिः जातं तन्न किमंशतोऽशिनि यतोऽस्याङ्गीकृता कर्मता / // 17 // गुणकर्मणी अभिन्नौ भिन्नौ च स्यांविशेषणोत्पत्तेः। नैकान्तेन हि किचिल्लोपः सद्यो व्यवहृतेः स्यात्तु / / न च समवायायोगः कल्पितताऽस्येयताऽक्षतः सिद्धा। | न लाघवात्पदार्थः क्वचिद्भवन्केनचिदृष्टः // 18 // . जिनस्तुतिः (29) * वन्दे नम्रसुरासुरेन्द्रसमिति कैवल्यचेतोमयं, जीवाजीवनिरूपणैकनिरतं मोदादिदोषोज्झितम् / श्रीमन्तं जिनराजमच्युतगतिं ब्रह्माणमीशं स्मरो-द्रेकत्यक्ततनुं सदा शममयं सर्वाङ्गिसातङ्करम् // 1 // परोपकाराय जिन ! त्वदास्या-दाविर्भवन्ती त्रिपदी गणेशम् / अवाप्य मिथ्यात्वमगं प्रमथ्य, तीर्थ पुनाना वितताङ्गवाहा // 2 // जिनेश ! तच्छास्त्रमुखे त्वदीयगणेशगा विनमपाकरोति / स्मृतिर्न विद्या फलतीद्धकार्या-धिष्ठातनत्या रहिता जगत्याम् // 3 // समाप्यते नाथ ! भवाङ्गिभीतेर्मेत्त त्वदीयागमपाठनादि / न चापरेषां मनसा भवेत्तत्पारः कथं तद्द उदीर्णबोधः // 4 // विघाभावाच्छास्त्रसम्पूर्णताऽऽद्यात् , स्थैर्य मध्याचान्तिमात् शिष्यवंशे। वाहो नामात्ते त्वदृक्ताश्रितानां, सत्यः स्वामिन् स्वाश्रिते ते प्रभावः // 5 // भावाः सर्वे ! स्वेन रूपेण सन्ति, सत्ता नैषामन्यरूपेण विश्वे / तत्ते शास्त्रे वस्तु भावेतराढयं, न स्वीकुर्यात्सोऽपि तत्पक्षपाती // 6 // (कुर्यात् कार्य सैकतोऽशेषमिष्टम् ) धर्मांस्त्यक्त्वा धर्मिणो नैव लोके, तत्तेऽन्योन्यं मिलिता इत्युवाच / // 56 // युक्त्येष्थ्योक्तं ज्ञानशून्या न चैवं, ब्रूयान्मार्ग सत्यमन्धो न मत्तः // 7 // न कल्पितो भाव इहोदितस्त्वया, व्य- II PP.AC. Gunratnasuri M.S.. Jun Gun Aaradhak Trum