________________ शीर्षशेषाः (आप्तजनत्व सिद्धथै) (न पक्षपातेन बुधैःश्रितोयत्) ताः स्वीकृतौ ते बुधवोत्यहेतु-रिमा न यद् रागवशं- आगमो. जिनस्तति: वदानाम् // 3 // न द्रव्यतो विश्वविधेर्विधाताहेतोर्नचोत्पत्तिविनाशता यत् / कर्मापि न प्राक् फलदं द्वारककृति-KI खतन्त्रश्चेदुःखहेतुः क इवोपकारी // 4 // प्राणा नृणां नेह विहीनसाधना [जलादिहीनाः] आदौ / सन्दोहे D कायोऽस्य कथं विधाता / शुद्धस्य लीला न न दुःखभावात, कृपा न बेच्छाऽनियताऽस्य नार्थः // 6 // लयेण्य-M भोगाद्विफलं स्वकर्म / कृतप्रणाशाकृतभोगदोषौ / जन्मन्यदृष्टात्सुखदुस्खलामे, ततः कथं तन्न यतोऽयमाल: // 6 // स्वकर्मनुन्ना अचलादिरूपा, जीवास्ततो लोक इहास्तु तत्कृतः / स्वर्गापवर्गावुपदेशतोऽध पातोऽन्यथेत्थं विहितास्तु भक्त्या // 7 // पर्यायतोऽयं तु कृतो मतो यत्, सामादिनीति: कुलकुत्प्रयुक्ता-आत्मेश्वर या निजकर्मनुन्नः, कर्ता समन्ताद् यदयं व्यरीरचत् ॥बा आराधितोऽयं विधिवद्विदध्यात, मृति विराद्धस्तु भवं चतुर्धा / आराधना तत्र रतिर्जडे तु, विराधनैवत् समयाब्धिफेणः // 9 // द्रव्याद् गुणान व्यतिरिक्तरूपा, न धर्मधर्मित्वमिहास्ति भेदे / न चाप्यभेदे मिलितं द्वयं तव, सत्या तवोक्तिः सुनयेव / सिक्ता // 10 // न योजिताः किन्तु तदुद्भवास्तेऽङ्गलौ यथर्जुत्वमुखाः समक्षं / शब्दो गुणो नैव समीर-17 वाहा-नुगोऽयमक्षे गुणबाधकर्ता // 11 // ग्राह्यो न चैष श्रवणेन यनो, गुणे क्रिया नैव वियच्च तद्वत् / / नान्तोऽस्य खं सर्वगतं स्मृतं यत् , शब्दाच शब्दप्रभवं गदन्ति // 12 // धर्मेतरौ नैव गुणौ यतस्ता-वनु ग्रहे बीजमथोपघाते। आकाशमेतद् गुणवन्न दृष्ट, युक्ताविमौ भूतमयौं भवाङ्गम् ॥१शा वियातको हौ नं परस्परं च, एकत्र युक्तौ जडतोष्णतावत् / गुणौचितीदं परिभाननीयं, तस्वार्थसिद्धि नहि पक्षपातात् // 14 // व्याप्तोऽयमात्मा निखिलेपि विश्वेऽदृष्टं तु यत्रैव कृतं च तत्र / भोगः कृतः केन गतं क्षयं किं, विडम्बने IN . यं वितथार्थवादे // 15 // ज्ञानादिवनात्मगुणः शरीरे, विकारदर्शी न च रूपहीनं। अभ्रादिवत्तद्विलयो IN | PP.AC.Sunratnasuri M.S. Jun Gun Aaradhak Trus)