________________ आगमी . द्धारककृति सन्दोहे // 39 // वर्धापनानि नाशौचमिति ख्यान्ति, ये त्वाख्यान्ति चिरं तकत् / ते द्वयेऽपि जिनेन्द्रार्चा-शातनापातकाविलाः // 22 // आद्ययाऽऽशातनाऽपूते-द्वितीये विनिता सका। यतस्तदत्र सुधिया, वाच्यं सत्राक्षरानुगम् // 23 // यत्तु क्वापि 11. दिने शास्त्रे -ऽक्तिने प्रतिपादितम् / अर्चादि तन्न चालम्ब्य, तीर्थादेः कारणात्तकत् // 24 // पुरुषेषु . विधा भिन्ना. तन्न श्रेणिककृष्णयोः। नियमे दुष्टता सेन-प्रश्नीयाऽपि न दोपभाक् // 25 // इत्थं | विचिन्त्य जिन ! ते वचनानि सम्यक्, ख्यातो मया शिशुहिताय विधिस्तु शौचः / जातं यदत्र वचनातिगमाई| तास्तन् , मृष्यन्तु शास्त्रगदितं. वच एव तथ्यम् // 26 // इति सूतकनिणेयः॥ वर्धापनानि (21) लोकानुभावा भवितव्यता च. द्वयं समालोच्य निगोंदवासात् / निष्काश्य मां निन्यतुरग्राशि, यो गीयते झर्व्यवहारनाम्ना // 1 // निगोदभावेनः परेण तो मां, भावेन नामं पुनरावृतेस्तु / विशेषतश्चक्रतुरात्मनीन। स्वभावमाश्रित्य पुनः पुनस्तु // 2 // अनन्तकालं मम तं स्वभाव-मेकेन्द्रियत्वाख्यममू प्रधानौ / कृत्वाऽहमा कासित ऊनजातो. कालं त्वसंख्यं स्वयमेव ताभ्याम् // 3 // अनन्तदुःखौघमुपानयन्ता-वकामपापौघ- HI विनिर्जरातः। नरत्वभावं समुपाय॑ जाति, परामहं तावनुयातवन्तौ // 4 // तत्रापि मोक्षाध्वनि देशकानां, 4 . जिनेश्वराणां सुपथं विचारात् / उभौ च मां निन्यतुरात्तरूपौ, ततस्तयोः सम्प्रति सादरां क्रियाम् // 5 // (करोमि तत् ) तंत्रापि शुद्धाद् गुरुवर्ययोगात् , शिवस्य मागं शुचिमानयेतां / मां स्यामहं येन शिव- SI प्रयायी, वर्धापनं तद्विदधामि भाविनः // 6 // इति वर्धापनानि / / PF AJA DIR395 W P.P. Ac. Gunratnasuri M.S. Jun Gun Aaradhak Trus II