________________ IS विवेकिजनतासिद्धं चेदईतेऽविवेकिजनः / न भयात्ततोऽस्य हानं, यद्वत्सिचयस्य मलमीतेः // 6 // लौकिक- 15 आगमो लोकोत्तरयोर्मार्ग इह लोकवाच्यतापनः / विज्ञो भणितो विज्ञैर्न नामस्तावत्तत्समस्तोपि // 7 // तैर्वचनीयं यत्स्या-गकृत्यम् द्वारकति तदेव गह्यं न तदितरनियमात् / कथमन्यथा जडानां मार्गेऽवृत्तेः सतां सत्त्वम् // 8 // मात्सिको निन्द्यते | मात्स्यै-रनिघ्नन्मीनसश्चयान् / तथापि सदगीत्वान्नासौ गर्हितवृत्तिमान् // 9 // पापीनां कुले जातो, निन्द्यते / सन्दोहे / पशुरक्षणे। तथापि. सदगत्त्वान्नासौ गर्हितवृत्तिमान् // 10 // मोषकानामभूदंशे, न चेन्मुष्णाति निन्द्यते / / // 34 // / तथापि सदगत्वान्नासौ गर्हितवृत्तिमान् // 11 // कर्पूणामन्ववाये यो, निन्द्यते भूम्यदारकः / तथापि / | सदगत्विाबासौ गर्हितवृत्तिमान // 12 // एवं समैः कुले स्वस्योत्पन्नोऽपरकुलोद्भवां / क्रियां कुर्वनरो IS निन्द्यो, गण्यते यत उच्यते // 13 // स्वधर्मे निधनं श्रेयः, परधर्मो भयावहः / तदपेक्ष्य कुलारूढं, धर्म K ज्ञेयं न चान्यथा // 14 // कुलधर्मो विभिन्नो हि भिन्नगोत्रभृतां नृणां / सत्पुरुषसमाचीर्णस्त्वेकधैव परं भवेत् .. // 15 // तथा चापरपीडाकुन धर्मो महिमाखनिः / कुलायातोऽपि तत्याज्योऽसौ चेत्स्यात्परघातकः॥ 16 // एवं च युद्धनिर्विष्ण-मर्जुनं व्यत्ययं ब्रुवन् / कृष्णास्येन निरस्तः स्याद् , व्यासो व्यत्ययधीरतः // 17 // क्षत्रियापेक्षमेतच्चेन्न तद्व्यत्ययदेशना / युज्यते सन्नराणां यत्सन्तो नालीकवादिनः // 18 // 'अन्तवन्त इमे II देहा' इत्यादिवचनवजः / कथमास्तिकसङ्घात-घातकश्चारुतां व्रजेत् 1 // 19 // अन्यथा शौर्यपुष्टिर्न, चेदलं ldl तकया न किं / वस्तुतः शूरतापोषः, न किं क्षत्रियतेजसा // 20 // अनृतं वचनं सन्तः, सार्थमर्थेन वाचिना।HI न ब्रुवन्ति यतः श्रेयस्तरुभङ्गेऽनिलोपमम् (लायत) // 21 // न मिथ्यावचनं सन्तः, शंसन्ति क्वचनापि हि / H em न च रेखागतो वक्ति, पुमान्मिथ्योपदेशनम् // 22 // उद्वाहोआप्तवयसः, कुमारीभिश्च क्रीडनं / व्यय...... I आयमनालोच्य, वेषो मलिनोऽथवोद्भटः // 23 // अबाल्ये मन्मनोल्लापाः, क्रीडनं तादृशं परं / प्रोषितपतिका PUPP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trus