________________ आगमो- ध्रुवं कारणता मता / त्यक्तलोकापवादस्य, तत्यागे किं प्रयोजनम् // 15 // देशाचारो न मान्यश्चेत्, लोकाचारः कथं स्याद् गणधारिणोः। कुलीनत्वं यतस्तौ हि, भिन्नवप्नसमुद्भवौ // 16 // नियोगो ब्राह्मणेष्विष्टश्चेनासौ द्वारककृति-K मस विपर्ययात् / तयोर्गोत्रं यतो भिन्न-माम्नातं सूरिपुङ्गवैः // 17 // ब्राह्मणानां कुलं शास्त्रे, नीचगोत्र___ सन्दोहे तयेष्यते / कथं चरमतीर्थेश-गर्भसक्रान्तिरन्यथा // 18 // तत्रोत्पन्नाः समे वीर-जिनस्य गणधारिणः / // 25 // कुलीनत्वं कथं तेषां ?, साधूनां खलु पूज्यता ? // 19 // सत्यं सूरिभिराम्नायि, विरोधः परमेतयाः। विरोधः परिहर्तव्यो, महात्मा न विरुद्धवाक् // 20 // ब्राह्मणानां कुलं नीचं, तीर्थपोत्पत्यपेक्षया / तददात न | तत्तेषा-अवतारोऽत्र दानिनाम् // 21 // अन्यत्रापि क्वचित्तेषा-मुदिता नीचगोत्रता। विप्राणां या श्रुते | सातु, प्रोक्ताद्धतीने तात्विकी // 22 / / केचित्तु प्राणिहिंसात्मा, यज्ञः स्वर्गाय तैर्मतः / मतं स्वस्य कुलं चाचं, तत्तेषां नीचगोत्रता // 23 // ते तत्राप्युत्तमाचारान्वया यद गणधारिणः / कुलीनत्वमियत्तेषां नेक्ष्वाक्वादि कुलाश्रितम् // 24 // उग्रभोगादिलोकानां, कुलानि पुंशलाकिनां / संकुलानि यशोभिस्तत्तज्जातानां 10 कुलीनता // 25 // यदस्पृश्या न भूदेवाः, पश्चेन्द्रियवधोद्यताः। आमिषाहारिणोप्यत्र, लोक एवात्र कारणम् // 26 // म्लेच्छानां यवनानां च, तथाऽन्येषामपीह यत् / तथाविधानां स्पृश्यत्वं, लोक एवात्र कारणम् // 27 // दुग्धादीनां च पेयत्वं, न गोः प्रश्रवणादिनः / गम्यागम्यविभक्तिश्च, लोकादेवान्यतो न हि // 28 // दूषणं दीयते तीघ्र, व्यवहारोच्छिदात्मकं / सर्वैरपीह सर्वत्र, वादिभिस्तज्जनाश्रितम् // 29 // | शय्याया यः पतिः शय्या-तरोऽ स्यैव न कल्पते / अशनाद्यं यतीनां यत्प्रतिक्रुष्टं जिनैः श्रुते // 30 // पतित्वं व्यवहारात्तु, स च लोकाश्रितो भवेत् / अमानतायां लोकस्य, कथं धर्मो भवेद्यतेः 1 // 31 // मृतस्य | सूतकं शास्त्रे, व्यवहारेण मन्यते / न चेदसौ प्रमाणं स्या-च्छास्त्राणां मानता कथम् ? // 32 // इदं पूतम // 25 // VIIP.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Tru