________________ व्यवहार आगमो. व्यवहारपञ्चकम् (15) द्वारककृति प्रणम्य परमश्रेयः, साधनं जगतां पति / जिनं वक्ष्ये व्यवहार-विषयां वर्णनां श्रुत्तात् // 1 // सन्दोहे आगमः श्रुतमाज्ञा च, धारणा जीतमित्यमी। पञ्चधा व्यवहाराः स्युः, पापच्छेदे क्रियाविधौ // 2 // पञ्चकम् // 23 // A आगमो नवपूर्वान्तः, केवलादिमतः श्रुते / निशीथादिमतं छेद-शास्त्रं शासितसवृक्षः // 3 // देशान्तरीयगच्छे- 11 शालोचना गूढवाग्मयी। विषयान्तरस्थास्नूना-माचार्याणां पुरः परः // 4 // या साज्ञेति घुधाः आहुः, IN कर्मराशिप्रमर्दनाः। प्रायश्चित्तं पुराऽऽचाय-दत्तं साधोर्यदागसि // 5 // तत्प्रेधार्यान्यसाधूनां, तस्मिंस्तदान- मात्मना / धारणा सा मताऽन्त्यस्तु, व्यवहारः परम्परा // 6 // उत्सर्गः पूर्वपूर्वोत्र, तेनादावाममोदिता / तदभावे श्रुतोक्नैवं, यावजीतप्रणोदिता // 7 // सत्येवं किं जिनाधीश-प्रज्ञसे श्रुतसग्रहे / विद्यमानेऽपिता | गच्छेशैः, जीतेनाघं विशोध्यते ! // 8 // किश्च क्षमाश्रमणार्जिनभद्रैरुपोद्धृतं / जीतकल्पाभिधं सूत्र, श्रुतसङ्-11.. ग्रहसम्भवे ? // 9 // सत्यं किन्तु समानानां, धृतिबलजुषां त्विदं / पूर्वपूर्वस्य प्राबल्यं, मुनीनां संयमौकसाम् // 10 // न चास्ति कालिके शास्त्रे, निर्बलेतरयाभिदा / न च कल्पविशेषेण, भेदः शुद्धः प्रणोदितः // 11 // कालदोषेण दोषाणां, वैचित्र्याद्धारणाहतेः। स्थानकल्पाचारमेदैः. प्रणीता शोधिरर्थकृत् // 12 // ऐदयुगीन- 10 साधूनां, तथा श्राद्धगणस्य च / जीतेन क्रियते शुद्धिः, सत्यपि श्रुतसङ्ग्रहे // 13 // तथा क्रियाविधी जीतं, श्रुतवद्धलवत्तरं / प्राहुः शास्त्रकृतः सर्वे, शास्त्रार्थकृतनिश्चया // 14 // तथा च नान्यगच्छीयां, ब्रियामालोचनाविधिम् / अन्यगच्छीयसाध्वादिषयन शास्त्रसम्मतः // 15 // परं शास्त्रविरुद्धार्थदेशनं नैव मन्यते / यथा खरतरा वीरे, पटू कल्याणानि मेनिरे // 16 // स्त्रीमिः कार्या जिनेशार्चा, न न ! मासप्रमाणतः / मुनिभिविहृतिहेयः, श्राद्धैश्च प्रतिमोहः // 17 // श्रद्धानगोचरं शास्त्र, न विपर्यासमेत्ति HRI DIP.P. Ac Gynratnasuri M.S. Jun Gun Aaradhak Trust