________________ . आगो वारककृति, सन्दोहे // 20 // मोक्षपञ्चविंशतिका (13) मोक्षपञ्चकृत्स्नकर्मक्षयो मोक्ष, इष्टो यः शुलपक्षिणां / यदर्थं भाव्यते जैन-वचनं सर्वतोऽशतः॥१॥ तदर्थ Hविशतिका मच जिनैर्दिष्टे, पृथक् संवरनिर्जरे। अन्यथा न पृथग जीवा-जीवाभ्यां वस्तु विद्यते // 2 // कर्म द्विधा मतं पुण्य-पापभेदेन शास्तृभिः / तत्र पापं समागच्छद्, रुध्यते संवराऽऽदरात् // 3 // ईर्याद्यास्तस्य भेदा यद्धिसादीनां निरोधकाः / पुण्यं न रुध्यते तैस्तु, बन्धमायाति तत्ततः // 4 // यतः सातस्य बन्धार्हा, हेतवो ये मताः श्रुते / संयमस्तत्र साधूनां, भक्त्या युक्तः प्रगीयते // 5 / / पूर्वसंयमसामर्थ्याद्देवा जातास्तदायुपः / बन्धे हेतुद्वयं देश-सर्वसंयमयोगजम् // 6 // निर्जरायाच ये भेदा. गीता अनशनादयः। तेऽपि क्षिण्वन्ति पापानि, पुण्यानि तु प्रचिन्वते // 7 // गीतं संयमवच्छास्ने, तपः पुण्यस्य कारणं / तपःसंयमतो देवा, जायन्ते हीति गीयते // 8 // भेदद्वयं जिनधर्मतत्त्वे तवयमाहितम् / एवं धर्मस्त्रयं कुर्यात् , पुण्यसंवरनिर्जराः // 9 // एवं धर्मस्य कृत्यानि, क्षिपेयुः पापकश्मलं / परं पुण्यस्य किमपि, संवृत्यै निर्जराय न। भेद उक्तस्ततश्च स्याद्धर्मः स्वगैंककारणं। मोक्षस्य कारणं त्वन्यद्वाच्यं पुण्यक्षय- 1K ङ्करम् // 10-11 // सूत्रे सर्वत्र पापानां, क्षयः फलतयोदितः / धर्मस्य, न तु कुत्रापि, फलं पुण्यक्षयो Si | मतः // 12 // परमेष्ठिनमस्कारे, सर्वपापप्रणाशनं / फलं प्रोक्तं क्षयायैवोत्सर्ग उक्तश्च पाप्मनाम् // 13 // इति चेत् सत्यमाख्यातं, परं पापसमं मतं / कर्म पापं च पुण्यं च, यद् द्वयं भवकारणम् // 14 // यच्च संयमसाम्राज्यात् , पुण्यबन्धस्तपोऽन्वितात् / न तद्भवानुबन्धि स्यादानुकल्यं शिवे सृजेत् // 15 // भवो A RO नोच्छेदमायाति, यावत्तावद्भवार्णवे / मोक्षसाधनसम्पत्त्यै, न पुण्यात् साधनं परम् // 16 // प्रसत्वादिषु लब्धेषु, मोशस्ते सुकुनाद्भवाः / तदन्तरा न मोक्षोऽस्ति, स्थावरत्वादिसंसृतौ // 17 // तपोभेदेषु किं