________________ करणम् // 18 // न येषां तेषामीर्यापथा क्रियाऽऽप्येत / भिन्नस्वरूपभाक् सा पूर्वाः सर्वाः क्रिया रागात् // 20 // सुधियैवं आगमो-N | स्वधियाऽऽसां विभाव्य पार्थक्यमितरथा वापि / स्याद्वादो जिनदिष्टः ध्रुवमानन्दात् समास्थेयः // 21 // द्धारककृति-21 इति क्रियास्थानवर्णनम् // ... सन्दोहे सदनुकरणम् (11) TA प्रातर्मुनीनां तपसो विचारे, श्रीवीरनाथस्य तपोऽनुकार्यम् / व्याख्यानकाले मुनिपा जिनेशा-नुकारतः a ख्यान्ति सदर्थवार्ताम् // 1 // भिक्षाटने सञ्चरता मुनीश-वाचं समादीय ततोऽनुगम्यम् / यथा गृहीतं जिनशासने प्राग, मुनीश्वरैस्त्वं च तथाऽऽददीत // 2 // वीरेण निर्वस्त्रमभीप्सताऽपि, धर्म मुनीनामनुकारहेतोः / दह्येशुकं पात्रगता त्वभाजि, भिक्षापि तकि न मुनिस्तदर्थी ? // 3 // चीर्ण तपो ब्रह्म च तेन सुष्ठु, मत्वाऽपरे तत्र समादृताः स्युः / वीरेण सन्मार्गसमादृतास्तद्वयं सदा शुद्धधिया चरन्ति // 4 // मत्वा IPI ध्रुवं सिद्धिसमागमं स, तस्मिन् भवे ब्रह्म तपोऽभिजुष्टम् / समाचरत्तन्मुनिसत्तमानां, मार्ग तु मोक्षस्य निदर्श नाय // 5 // श्राद्धा जिनेशाकृतिशोचनादौ, कुर्वन्ति देवेन्द्रगणानुकारं / गदन्ति मार्ग विमलं जिनेशा-A नुकारतः शुद्धतमं. मुनीशाः॥६॥ आरोपयन्ति जिनपा व्रतसन्ततिं स्वे, तीर्थानुकारविधये व्रतमाददानाः। नैवास्ति शुद्धचरणाचरणं, द्वितीय, तेषां परं परमशुद्धतमात्मसिद्धेः // 7 // ये गोचराग्रं मुनयोऽवतीर्णाः, | स्कन्धे समय दवुरंशुकादि / पूर्व पुनः साम्पतसाधवोऽपि, वामे दधुरौर्णिकमंशुकं च // 8 // तत्तीर्थक- I द्भिश्चरणं दधद्भिर्यदेवदूष्यं सुरपैः प्रदत्तं / धृतं तु तत्रैव ततस्तदीयां, क्रियां प्रवृत्यात्र दधुस्तथार्षाः // 9 // य M एव मोक्षानुगुणः प्रयासो, जिनस्य गार्हस्थ्ययुते मुनित्वे / तमेव मोक्षाप्तिमवेक्षमाणो, भव्योऽनुकुर्याद्धृत धर्मबुद्धिः // 10 // अतो न नाग्न्ये न च कल्पवृन्दे तथा जिनानां चरणेऽनुकारः / अभिग्रहे साधुपदा HIR18 // P.P.AC.GunratnasuriM.S. Jun Gun Aaradhak Trusi