________________ आगमो ती कथमन्यथा महाफलमूचुर्जिनपूजनं गुरोः सेवां / सर्वारम्भनिवृत्ताः तदर्थमकार्षुः किमुत्सर्गम् ? ॥४॥क्रिय न पूजापञ्चाशक ऊचुरभयसूरयः किमु स्वल्पं / स्थानाङ्गविवरणेपि च पापं जिनसाधुसेवासु ? // 5 // वर्णनम् / द्वारककृति वाच्यं, यतोऽतिरिक्तं निश्रित्य वधं तदेतदुदितं नु / वैयावृत्त्येऽप्यशुदैर्भक्तजलैर्नान्यथा किश्चित् // 6 // सन्दोहे स्यादन्यथा मुनीनां नद्युत्तरणं विहारप्रमुखमपि / अल्पं सावधं तन्मतं तदा स्यादघोद्देशः // 7 // आवश्य॥१७॥ केपि सर्व पापं जिनपूजयोक्तमुच्छेद्यं / प्रापुश्चानन्ता अपि जिनगुरुसेवाभिरपवर्गम् // 8 // नैवाल्पपाप जन्यः स कदापि भवेत्ततो बुधैज्ञेयः / योग्यतया जिनगुरुपदसेवारम्भो न दण्डपदे // 9 // यद्यपि हिंसा-1 प्रभृतयो दण्डा उभयोर्भवेयुरेकस्मिन् / व्यक्त्याऽऽश्रवपरिहत्यै तथापि कथिताः पृथग्दण्डाः // 10 // नागादेः शत्रोर्वा भाविहिंसानिदानतां वीक्ष्य / यः क्रियते वध एपा हिंसा तृतीय क्रियास्थानम् // 11 // स्वेप्सितकार्ये हिंसा मताऽर्थदण्डे तु स्थावरासुमताम् / अत्र तु विकल्प्य हिंसां वधस्त्रसानां मता हिंसा // 12 // दण्डोऽकस्माजीवे त्रसेऽथवा स्थावरे परं जीवं / निघ्ननपरं हन्यान्मतस्तको ज्ञानिभिः शास्त्रे // 13 // हिंसा बुद्धिर्नास्मिन् ततो न द-डत्रये गतार्थोऽसौ / दृष्टेविपर्ययायो वधस्त्रसाानां चतुर्थोऽसौ // 14 // चौरेऽमित्र II ग्रामेऽप्यपराधिन इष्यते वधो पुभिः / तद्भ्रान्तेस्तदनाप्र्वासौ दण्डो नृभिश्चीर्णः // 15 // नात्र स्तोऽर्थानौँ न भाविहिंसानिवारणायापि / नाप्यकस्मात्तस्माद् गीतो मुनिभिः पृथक् तेभ्यः // 16 // मृषोदितिः | परार्था हरणं वधभावतः पृथक् स्पष्टे / अकृतेऽप्यागसि मनसो दूनत्वं सर्वतो भिन्नम् // 17|| मानोद्भ| वोऽपि तद्वद् दण्डः स्पष्टः पृथक् पुरोदितेभ्यः। पोष्ये स्वजने मित्रे तीब्रो दण्डोपि किं न तथा ? // 18 // // 17 // | सर्वेषां दोषाणां लोभो मूलं ततोऽर्थवनितासु / गृद्धो वधं विदध्यात् दण्डोऽसावश्नुते भेदम् // 19 // रागोदयो / P.P.AC. Gunratnasuri M.S. Jun Gun Aaradhak Tru