________________ आगमो. बारककृति सन्दोहे // 15 // निष्फेटिका यदा। क्रियते साधुभिस्तहि, किं न साऽपोद्यते श्रुते 1 // 5 // यथा बालस्थविरादि-पदेषु वा शिष्यपवादिता। तथात्रापि कथं शैक्ष-स्फेटिकायां न सम्मता ? // 6 // अनावधेयमेताव-धन्न स्वकमनीषया / अपवादपदं प्रेय, किन्तु शास्त्रव्यपेक्षया // 7 // यदि संयमवृद्धयर्थं शैक्षनिष्फेटिका मता / तर्हि सा निषेच्या निष्फेटिका स्यात् . संयमिनां श्रुते क्वचित् / / 8 // समानेऽपां यथा बाधे, नद्यां वर्षति वारिदे / तथापि नोपदेशार्थ, गतिवर्षति वारिदे / // 9 // नद्युत्तारे जिनानां नो-पदेशः किन्तु साधुभिः / स्वेच्छया स विधेयोऽस्ति, नयतोऽजामितो मयुः // 10 // स चेदाह्यो जिनाज्ञायाः किं त्रिभ्यः शबलात्मता ? / अग्नैिव निषेधोनानुज्ञेति प्राह बालिशः // 11 // यतो न चेनिषेधोऽवांगागताऽनुमतिस्तदा / अन्यथाऽऽज्ञाबहिर्भावः, साधूनां वज्रलेपवत् // 12 // मृषावादे समानेऽपि, सम्मतो हरिणावने / अपवादपदं तस्माच्छास्त्रोक्तं न हि कल्पनात् // 13 // अनुपासितसूरीणां, वाचो यन विदाम्यहं / इति वाच्यं यतस्तत्र, विधिौनस्य प्राक् स्मृतः // 14 // मौनाम चास्ति भेदोज ज्ञानभावस्य विप्लवे / तद्वाक्याथ समास्थाय, न विदामीत्युदीरयेत् // 15 // न शिष्यहरणं तद्वच्छास्वद्भिः पर पदं / मतं ततो न शिष्याणां, हरणं न निरागसम् // 16 // सत्येवं IT / ये प्रभोर्दीक्षा, रुध्यन्ते सर्वथा पितुः / मातुश्चनुमति हित्वा, ते बोध्या वितथोक्तय // 17 // शिष्यनिष्फे- 6 टिका तावद् , निशीथे पञ्चकल्पके / अब्देभ्योऽर्वाक् पोडशभ्यः, स्वायत्तः परतः पुमान् // 18 // नीतिशास्त्रे न च क्वापि, देश्य आङ्ग्ले च यावने / अस्वातन्त्र्यं कचां यावद् , नरागामुपवर्णितम् // 19 // न च लोकश्रुतादत्र, विशेषः कश्चिदस्ति यत् / अस्वातन्त्र्यं नवानां, मतं यावत्कचं भवेत् // 20 // शास्त्रे क्वचन यत्रास्ति, पितृभ्यामनुमाननं / तद्दीक्षार्थिकृतं नैव, शास्तृभिस्तदवेक्ष्यताम् / / 21 // न च वाच्यं नृणां // 15 // पूजाऽऽस्सदमेतौ गुरुत्तमौ / मान्यौ धर्मप्रपन्नानां, ध्रुवं माता पिताऽपि च // 2 // तदेतावननुज्ञाप्य, न दीक्षां OPP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust