________________ // 10 // KI/ अनाप्य तं समाहर्ता, न दुष्टो दस्युवन्मतः // 10 // मुनीनुद्दिश्य यत्पक्वं, तस्याऽऽहारे तपस्विनां / प्रच्छन्नं थागमो कारणं स्यात्तदनुज्ञा वधगोचरा // 11 // औद्देशिके प्रसङ्गः स्या-द्धिसाया गृहिणो मुनेः / गृद्धयादि भिक्षाद्धारककृति- च स्वयं सिद्धाऽऽदाने नैव तदंशतः // 12 // यथा नृपः प्रजापुष्टये, करमात्ते ह्यपीडया / न च दुष्टस्तथा- षोडशकः सन्दोहे नाद्याऽऽददानः सत्कृपो मुनिः // 13 // हिंसाया दुष्टतां नित्य-माचक्षाणा दयायुताः। अदन्तो ग्लानबालादिव्यापृता वधवर्जितम् // 14 // गृहिदेहोपकारायाऽऽददाना गृद्धिवर्जकाः। संयमोपकृतेऽन्नादि, मुनयो मोक्षसाधकाः // 15 // तन्नासम्भवमाचख्युर्जिनाः किन्तु दयालवः / षट्सु जीवनिकायेषु, मुक्त्यै निर्दोषमाहृतम् // 16 // इत्थं सबमिनां विचिन्त्य नवधा शुद्धिं जिनेन्द्रोदिता, विद्वन्दमवैतु शुद्धपथगान् साधून विमुक्त्युद्यतान् / आराध्यान् भववासपाशविरतान् गुर्वन्तिके वासिनः, चारित्रानलदीपितापनिचयान् शुद्धान् सदानन्ददान् // 17 // इति भिक्षाषोडशकः // मासकल्पसिद्धिः (7) प्रणम्य परमार्हन्त्य-महिमोपगतं प्रभुं / वीरं, व्यवस्थां वक्ष्यामि, मासकल्पगतां श्रुतात् // 1 // D साधूनां दशधा कल्प-स्तृतीयोषधवद्धितः / आचेलक्यादिकस्तत्र, मासकल्पोऽपि वास्तवः // 2 // प्रतिबन्धा दिदोषाणां, परिहाराय साधुभिः / ऋतुबद्धे न काले तु, स्थेयं मासात्परं क्वचित् // 3 // ऋतुबद्धेषु || मासेषु, कल्पा अष्टाऽष्टसु प्रभोः / शासने, नवमो वर्षा-वास इत्यनगारिणाम् // 4 // नवकल्पविहारोऽयं, कार्योऽवश्यं मुनीश्वरैः / व्रतोपस्थापना मिथ्याऽन्यथेत्याहुर्विपश्चितः // 5 // सत्यप्येवं द्वितीयेन, पदेनाईन्ति | त साधवः / न्यूनाधिकमवस्थानं, दुर्भिक्षव्याध्यशक्तिभिः // 6 // संयमरक्षायै साधूनां, विहारः कल्पितो बुधैः।।। विहारे चाविहारेऽत्र, श्रेयो लोलुपतोज्झनम् // 7 // ततः कारणसद्भावे, विहारासम्भवे मुनिः। संस्ता- 1H // 10 // Jun oun Aaradhan us IMP.AC. Gunratnasuri M.S. Anantay ..... .... .........onlineKIRALW. . . ..