________________ सन्दोहे आगमो. THI निर्ग्रन्थानां मतस्ततः / अव्यक्तवादितैवं ते, समापयेत किं नहि 1 // 32 // आलयेन मुनि विद्याद्वारककृति- दित्यादि सूत्रनोदितम् / अभिप्राय निधायान्तः, सत्साधु मनसाऽऽश्रय // 33 // सत्सु भोगेषु तत्यागो, मौनषट् विश्लेषो योगपूर्वकः / एवं दारिधभाक् त्यागी, कथं भोगानवाप्तितः 1 // 34 // रम्यं नैतदपि ज्ञेयं, त्रिशिका ID यतोऽशेषा न कस्यचित् / कामा जगति जायन्ते, तत् सर्वविरतिः कथम् // 35 // कायबुद्धिभवं श्लेष, विश्लेष / // 9 // N/ च विचिन्त्य भोः। विरक्तं श्रमणं विद्याः, काष्ठहारकवजने // 36 // विरक्तं श्रमणं धीरं, शासनाम्बाप्रपाठिनं / गुर्वाज्ञायां रतं साधू, नमन्त्वानन्ददं बुधाः ! // 37 // इति मौनपत्रिंशिका / / भिक्षाषोडशकः (6) यथा स्वस्यामियं दुःखं, दाहशीतसमीरजम् // तथा सर्वात्मनां मत्वा, वर्जयेद्दःखमङ्गिनाम् // 1 // धर्मों जैनो भुवि श्रेष्ठः षट्कायवधवर्जनात् / मुनीनामभमप्याहु-रकृतादिगुणान्वितम् // 2 // अनिषेधः / व स्तुतिर्वासस्तैः सहानुमतिर्ननु / अत औदेशिकं वयं-माहाऽनादि जिनेश्वरः // 3 // आधाकर्मादिशंसापि, त वर्जनीयतयोदिता / वासस्तद्भक्षकैः सार्द्ध-मुदितो भववर्धनः // 4 // नन्वेवं गृहिमी राद्धं, कक्षीकृत्य | मुनिः सदा / अबादि भक्षयित्वा च, कथं नैवाघभाजनम् // 5 // दस्युभिर्राष्टिते, ग्रामे, स्वयं तत्पण्यसङ्ग्रही। किं न स्याहस्युवदण्ड्यः 1, स्यान्चेत्पाप्मा न किं मुनिः 1 // 6 // कथं च शुद्धम- 11 बादि, त्रिकोटीदोषवर्जितम् ? / असम्भवे तदुक्तेर्न, जिनस्य हितवादिता / / 7 // सत्यं किन्तु यथा स्तेनैः, II सुता पञ्चत्वमापिता / सपुत्रेण धनेनात्ता-ष्टव्यां जीवनहेतवे // 8 // न चानुमोदना तस्य, तस्या वधविकुत्सनात् / धनस्य तद्वदत्रापि, हिंसादोषोदितेर्मुनेः // 9 // यथा स्तेनाहृतं वित्त-मन्विषन् तत्ममुं नृपः / M Ac Gunratnasuri M.S. Jun.Gun Aaradhak Trust