________________ // 16 // मात्रदानप्रत्यला निष्कला वा भवेयुः / अतो युक्तमेवोक्त-भवतु ममाईदादिपरमेष्ठिषु बहुमान इति / 11 आगमो- | परमेष्ठिप्रभृतीनां नमस्कारादेव्यभावभेदेन वैकल्पिकत्वदर्शनाय तन्निरासायाह-'होउ मे इओ मोक्खबी- A पञ्चसूत्रद्वारककृति ति / प्रकृष्टोऽयं बहुमानो द्रव्यतोऽनुष्ठीयमानोऽपि / अत एव 'जाव अरिहंताणं भगवंताणं नमुक्कारेण न जाकर पारेमि'त्ति तत्पदोच्चारणान्तगामिनी प्रतिज्ञा / 'हिययं अणुम्मुयंतो' त्यादि च नियुक्तिकारादिवचः। II सन्दोहे. अतः प्राणान्त्यभागे तदुच्चारणप्रवृत्तिः / अज्ञानानां तिरश्चापि तदा तच्छावणं श्रीपाश्र्धकुमारचरित्रे | | चारुदत्तकथानकादिषु च फलवत्तया दर्शितं, प्रेत्य सत्प्रत्यायातानां तत्पदश्रवणेन जैनदर्शनस्याभ्युपगमादि च N हुण्डिकयक्ष राजकुमारकथादिषु प्रसिद्धतममेव, परमत्र सर्वपापप्रणाशसर्वमङ्गलाद्यमङ्गलत्वेन क्रियते बहुमानः / परमेष्ठिनामिति भाव्येव बीज एष मोक्षस्येति सम्पधार्य प्रोक्तं-'भवतु ममेतो मोक्षवीजमिति, परमेतावता | ग्रन्थेन 'धन्यास्ते ग्रामनगराधा' इत्यादि यत् सिन्धुसौवीराधीशेनोदायनेन प्राप्यतया प्रार्थित, समागमस्तस्य / | दर्शितः, परं नहि समदेशादिसंयोगमात्रेणार्थसिद्धिः किन्त्वन्यथाविधन विधानेन / ततः 'तं महाफलं ! खलु' इत्याद्यौपपातिकसूत्रवर्णितचम्पानगर्यभिजनवदभिगमननमनादिकायाः सेवायाः प्रार्थनार्थमाह-'एसेसु // एएसु अहं सेवारिहे सियेत्यादि / अत एव पूजायां 'काले सुइभूएण'मित्यादि देवादीनामाराधनायां च KI 'देवगुणपरिज्ञाना'दित्यादि काले सद्योगविघ्नवर्जनतयेत्यादि विधिसेवादानादा'वित्यादि चोपदिश्यते / उपदिष्टं | | च पुष्पशालाय श्रमणेन भगवता महावीरेण रजोहरणादिग्रहणेन स्वसेवाभावादि / ततश्च सुनिश्चितमिदं यदुत-प्राप्तानामप्येकदेशादिप्रकारेणाईदादीनां भाग्यवतामेव सेवाहता स्यात् / ततश्च प्रार्थनमेतेषां प्राप्ता नामपि सेवाविषयागमे न साफल्ये इति प्राप्तोऽपि योग एषां पूज्याराध्यानां, परमेष्ठिनां लब्धाऽपि IN सेवा सन्ध्यात्रयाराधनादिरूपा परमभगवतां तेषां, तदा स्याद् मोक्षानुकूल्यतावती। यत उच्यते // 1.60 // DIP.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust