________________ सन्दोहे / आज्ञा आगमो. वीतरागसपर्यातस्तवाज्ञाऽऽराधनं परं / आज्ञाऽऽराद्धा विराद्धा च शिवाय च भवाय च // 1 // हित्वा || पश्चसूत्र- , द्धारककृति प्रसादनादैन्यमेकयैव त्वदाज्ञया / सर्वथैव विमुच्यन्ते जन्मिनः कर्मपञरात् // 1 // (वीत०) इत्यादि / किश्च- II वार्तिकम् आज्ञाव्यतिरिक्तं ग्रैवेयकोत्पातहेतुतया लब्धं चरणमप्यनर्थकमित्याह-'आणारिहे सित्ति / उच्यते च 'इच्चेइयं दुवालसंगं गणिपिडगं' यावद् आज्ञयाऽऽराध्य संसारमनादिकमनवदनं व्यतिव्रजिषुः विराध्य / // 16 // चानुपरिवर्तितवन्त' इत्यादि 'आणाए तवो आणाइ संजमो' इत्यादि 'धम्मो आणाइ पडिबद्धो' इत्यादि / 'आणाखंडणकारी'त्यादि चापरिमितमागमवचनवृन्दमत्राऽऽज्ञाराधनाफलेऽवतार्यम् / तदेवं दुर्लभदुर्लभदुर्लभतमेषु | सेवान्तेिषु प्रार्थितेषु चोल्लकादिदृष्टान्तसाध्यचक्रिगृहपुनर्भोजनादिवद् महाभाग्यवतामेव प्राप्येषु विहिता | प्रार्थना तत्तत्प्राप्तौ, परं लम्भेऽपि दातुरातुरेऽपि ग्रहीतरि नश्येश्चैदेयं कैव दशा ह्यातुरस्येति दृष्टान्तमाधाय मनसि पञ्चमकाऽनन्तानां सम्यग्दृशामपि निगोदावस्थोपगमनख्यापकमागमवचनं यथार्थतयाऽऽज्ञाराधनाया | निरतिचारपारगतताया अतिशयेन दुर्लभतमत्वमवधार्य माह-'पडिवत्तिजुत्ते सिआ निरइयारपारगे सित्ति | च / न च वाच्यं सम्यग्दृशां पश्चमानन्तांशमितानां परिपतिताना भावेऽपि प्राप्ताः सिद्धिमष्टमानन्तांशमिताः सम्यग्दृश इति कथं दुर्लभतमत्वं प्रतिपत्ति-निरतिचारपारगत्वयोरिति चेत् / सत्यं, सिद्धा अष्टमानन्तांशमिताः प्रचुराश्च परिपतितेभ्यः, परं तेऽष्टमानन्तांशमिता ये सिद्धास्ते न सर्वेऽप्यप्रति|पातिभावेनैवाधिगता निर्वृतिम्, अष्टमानन्तांशस्थानन्ततमो भाग एवाप्रतिपतितानाम् , शेषास्तु सङ्ख्येयादिकाल-IA | परिपतिता एव सिद्धाः पर्यन्ते इति आजन्माखण्डायाः प्रतिपत्तरेवं निरतिचारपारगतेति द्वयोरैक्यम्, / द्वयोरुपन्यासस्तु चरमभवं यावद् मनुष्यभवास्तत्र चाऽऽज्ञादीनां प्रतिपत्तयः केषाश्चिदेव 'अहभवा उ चरित्ते'त्ति शास्त्रोक्ता आकर्षा अष्टऽल्पतमानामेव, विराधनायुतानां तु गोशालादिषुः बहुतमानामपि भवानां दर्शनात् / | P.P.AC. Gunratnasuri M.S. // 16 // Jun Gun Aaradhak Trust