________________ आगमो. पश्चसूत्र द्धारककृति सन्दोहे // 2.47 // तदनन्तरमित्यादि च। दानादिप्रवृत्तिधर्मवत् अनगारागारधर्मवदनुष्ठानधर्मवन्नायं धर्मो निवर्त्यः II सिद्धिभावरूपः, किन्तु सम्यग्दर्शनेत्यादिनोक्तोऽयमुपादान धर्म:सिद्धिमावः, न च निर्वय॑ते KI वार्तिकम् उपादानमिति. उच्यते च शास्त्रे केवलज्ञानदर्शनानन्तसुखवीर्याणां साद्यनन्तत्वं तन्मयश्च सिद्धिभाव इति / स च साध्यः केवलिप्रज्ञप्तेन धर्मेणैवेति योग्यमुक्तं-'साधकः सिद्धिभावस्येति / केवलिप्रज्ञप्तो धर्म इति तु विशेष्यं योजितं च तत्प्रतिविशेषणम् / नवरं केवलज्ञानवानत्र केवली ग्राह्यो, न श्रुतादिकेवली / किञ्च-सर्वाङ्गोपाङ्गप्रतिपूर्णस्य केवलत्वं 'केवलकप्पं' 'जंबूदीव'मित्यादाविष्यते / अत्राषि अज्ञानांशलेशेनाप्यकलङ्कितमत एव च क्षायिकभावप्राप्तं ज्ञानं केवलमित्युच्यते 'समर्थ विशेषणमाकर्षति विशेष्य' मितिन्यायात केवलिशब्देन केवलज्ञानवानत्र वाच्यः। किञ्च-क्षायिकेषु शुद्धस्वरूपेषु भावेषु निर्दिश्यमानेषु पाक् तावत् केवलज्ञानमेव ज्ञानशब्देनादिश्यते। तथा च ज्ञानादिक्षायिकभावयुक्तेन पुरुषोत्तमेन प्रज्ञप्तो धर्म इति पर्यवसितम् / 'जावज्जीवं भगवन्तो सरण मिति त्रिष्वनुवृत्तमप्यत्र वचनव्यत्ययान्यज्यते वाक्यं, तत एव 'जावजीवं मे भगवं सरण'मित्युच्यते / धर्मश्च दुर्गतिवारणसगतिधारणफल अहिंसादिभेदः संवरनिर्जरारूपः सम्यग्दशनादिमयोज केवलिप्रज्ञप्ततया ग्राह्यः। एवं हितोपदेशमयः सर्वज्ञक्लप्तः पूर्वापरार्थविरोधरहितो मुमुक्षुजनपरिगृहितो धर्मोऽवश्यं शरणीकर्तुमर्ह इति तदर्थमाह-'सरण मिति / एतावता 'जावज्जीव मे मगवन्तो' इत्यादिना 'मे भगवं सरण मित्य ग्रन्थेनाईत्सिद्धसाधुधर्माणां अनन्यसाधारणया भक्त्या सेवनार्थ शरणं स्वीकृतं, परं जैने हि शासने गुणिनां पूज्याराध्यत्वं गुणानां चाराध्यत्वं मुख्यया वृत्त्या सम्यग्दर्शनस्य शुद्धिवृद्धिपराकाष्ठावस्थित्यर्थ क्रियते, परं पर्युपासना तु सावद्यत्यागानवद्यासेवनाभ्यां क्रियते। भगवता श्रमणेन महावीरेण स्वपर्युपासनामार्गः H // 147 // | पुष्पचूलायैष एवादिष्टः / अतोऽयमपि भव्यः प्रतिपत्रचतुःशरणः सावद्यगर्हणार्थं तावदाह-'सरणमुवगओ' DHP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trus