________________ आगमो- 9 हावीराद्विप्रतिपन्ना एव मिथ्यात्वं गताः / अधुनातना अपि जैन धर्म शरणं ब्रुवाणा अपि भगवन्तं ISI पञ्चसूत्रद्धारककृति तद्वचनान्यथाकरणद्वारा विपतिपन्ना एवमेवेति धर्मस्य मुर्तिमचाभावाद् धर्मिमहत्ताद्वारैव महत्ता धर्मस्येति DI वार्तिकम् सन्दोहे मनस्याऽऽयायाह-'सुरासुरनरपूजित' इति / धर्मस्य प्रणेतारः प्रभावका अद्वितीयासाधारणतया धारका भगवन्तोऽर्हन्तः तांश्च सुरासुरनराः पूजयन्त्येव / यत उच्यते-'आभतर मज्झ बहिं विमाणजोइसभवणाहिव॥१३७॥ कयाउ। पागारा तिनि भवे रयणे कणगे य स्यए य // 549 // मणिरयणहेमयाविय कविसीसा सवरयणिया दारी / सव्वरयणामयच्चिय पडागधयतोरणविचित्ता // 550 // तत्तोअ-समंतेणं कालागुरुकुंदुरुकमीसेणं / गधेणं मगहरेणं धूवघडीओ विउव्वं ति // 51 // उकिटिसीहणायं कलयलसद्देग सबओ सव्वं / तित्थयरपायमूले करेंति देवा निवयमाणा // 552 // चेइयदुम पेढछंदय आसण छत्तं च चामराओ य। जे चण्णं करणिज्ज करेंति तं वाणमंतरिया // 553 // साहारण ओसरणे त्यावश्यकनियु. क्त्यादौ देवानाश्रित्य, मनुष्यानाश्रित्य च-'वित्तीउ सुवण्णस्स बारस अद्धं च सयसहस्साई / तावइयं l मंडलियाण सहस्सा वित्ती पीई सयसहस्सा // 581 // भत्तिविहवाणुरूवं अण्णेवि य दिति इन्भमाईया। म सोऊण जिणागमणं निउत्तमणिओइएसु वा' // 582 // तत्रैव प्रोक्तं / किञ्च-'देवावि तं नमसंति जस्स धम्मे सया मणो'त्ति दशवकालिकवाक्येन, सनत्कुमारेन्द्रादेर्भव्यत्वाद्युत्तरे श्रमणादीनां हितकारित्वा. दिभावानां हेतुतया दर्शितत्वात् भगवत्यादौ; श्रीजीवाभिगमादिषु जम्बूद्वीपस्थश्रमणसङ्घादेहितायैव वेलन्धरादिभिरनुधृतो लवणो नोत्प्लावयतीत्याद्यनेकधा पारमर्षवाक्येन धर्मस्य सत्यतमत्वात् केवलिप्रज्ञ- AI प्तस्य पूजकाः सुरासुरा इति निर्विवादम् / सर्वेऽपि सुरासुराः स्वजन्मसमये भगवन्तं जिनेश्वरमभ्यर्चयामा // 137 // Gunratrasuri M.S Jun Gun Aaradhak Trust