________________ / सुरेव / यद्यपि सुरासुरमनुजेषु न सर्वे सम्यग्दृष्टय इति न सर्वैस्तैरेष पूजितः, परं 'सर्वः सत्यं समीहते' आगमो- KI इति न्यायेन धर्मी तिख्यात्यैव वा सर्वेषां. सन्तोषस्य समुत्पत्तेरसत्यं कुर्वाणा अपि सत्यस्य केवलिप्रज्ञ- पञ्चस्वः द्वारकतिKा प्तस्यैव धर्मस्य पूजका इति परमार्थतां निश्चीयतें। एतयैवापेक्षया भगवन्तमहन्तं महादेवमाश्रित्योच्यते यः al वातिकमा पूज्यः सर्वदेवानां, यो ध्येयः सर्वयोगिनां'मित्यादि / यद्वाज़ सुरासुरमनुजानां सर्वेषामग्रहः, सर्वशब्दरसन्दोहे हितत्वात् / विशिष्टाश्च सुरासुरमनुजाः केवलिप्रज्ञप्तं धर्म पूजयन्त्येव, जघन्यतोऽप्यसङ्ख्येयानां सम्यग्दृशां // 138 // सुरासुरमनुजानां प्राप्यमाणत्वादिति / प्राप्यफलस्याभ्युदयस्यानुद्देश्यत्वादाइ-'मोहतिमिरांशुमाली'ति / यद्यपि भगवद्भिः केवलिभिः प्ररूपितो धर्मः सर्वकर्मकक्षहुताशनप्रभः, परं सर्वकर्मणां मूलभूतो मोह इत्यत्र तन्नाशकत्वेन स विशेषितः / किश्च-मणिदीपादिभिज्योतिष्कैस्तमो नाश्यते, तिमिरस्यान्धकारविशेषस्य A नाशकस्तु दिवाकर एव / अत एव च स तिमिरारिशब्देन कोशे संशब्द्यते / यथा च जगति तिमिरं न H सूर्यापरज्योतिष्कनाश्यं तथा मोह तिमिरमपि न केवलिप्रज्ञप्तापरधर्मनाश्यम्, किन्तु तन्नाश्यमेवेति युक्तमुक्तं-मोहतिमिरांशुमाली'ति / यथा च दिवाकरोऽवश्य तिमिर नाशयति तथा धर्मोऽपि S/ केलिप्रज्ञप्तोऽवश्यं मोहतिमिरं नाशयत्येव / अत एवोच्यते-'जन्मभिरष्टव्येकै सिध्यत्याराधकास्तासा'मिति / जा अंशुमाल्युपमानेन ज्ञापयति शास्त्रकार इदं यदुत-यथा यथा ांशुमालिनोंऽशवो लभन्ते प्रसरं तथा तथा जगति तिमिरं प्रणश्यति / तथाऽत्रापि भगवद्भिः केवलिभिः प्ररूपितस्यापि धर्मस्यास्य यथा यथा जीवेषु विशिष्टाराधना तथा तथा विशिष्टो मोहनाशः; यावत् सर्वविशिष्टाराधनाकारिणामन्तर्मुहूर्त्तमात्रेणाप्या पवर्गस्य प्राप्तिकरो मोहनाश इति / यद्यपि शास्त्रेषु मोहस्य 'पडपडिहारऽसिमज तिवचनेन मोहस्य / सुरोपमानतोक्ता सा सम्यग्दर्शनज्ञानवतोऽपि चारित्रमोहोदयेन जोयमानं विकलत्वमपेक्ष्य / यतो जगति MP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust