________________ NPNE शक्त इति पुरस्वरूपाकथनवृत्तमधिकृत्यापि सिद्धेः पुरत्वेनाभिसन्धानं: समञ्जसमेव। किञ्च-अन्यत्र ISI आगमो-Ki पुरादिष्वधिवसन् जीवो यावद्भवमप्यवसन् चिरकालं सामस्त्येन वासान्निवासितयाभिधीयते, इतरे l द्वारककृति-Dil त्वागन्तुकतया, तद्वदत्रापि परं साधनन्तं कालं यावद्वासोत्र सिद्धानां भगवतामिति यथार्थतयैव सिद्धा पाकिस भगवन्तः सिद्धिपुरनिवासिनः। अत एव शास्त्रेऽपि सिद्धिगते मधेयेषु अपुनरावृत्तितयोच्यते / परतीर्थीसन्दोहे यैरपि 'न पुनरावृत्तिः न पुनरावृत्ति'रिति ब्रह्मसूत्रादिना अपुनरावृत्तिकथनेन सिद्धानां भगवतां साद्यनन्त॥११०॥ स्थितिमत्त्वमभ्युपगतमेव / यैरेव ज्ञानिभिर्येनैव ज्ञानेन सिद्धानां सेधनेनेह पुनरनागमनं दृष्टं, तैरेव II ज्ञानिभिस्तेनैव ज्ञानेन जीवानां विशेषतश्च भव्यानां तथाविधराशिप्राचुर्यादव्यवच्छेदोऽपि दृष्ट इति, न जीवानां भव्यानां सिद्धिगमनेनाऽनन्तानामपि व्युच्छेदशङ्काया अवकाशः / अवधेयमत्रेदं यद्-अतीतवर्त- KI गताद्धासमयानां या सङ्ख्या आनन्त्यांकिता, ततोऽप्यनन्तगुणैरधिका भव्यजीवानां सख्या, II | सिद्धिश्च नरलोकस्य पञ्चचत्वारिंशल्लक्षयोजनप्रमाणस्याभ्यन्तरे एव, बहिर्नरलोकाजिनादीनां सर्वथाऽभावात् , IA | गता अपि विद्याधराया नन्दीश्वरादिषु चैत्यवन्दनार्थमागच्छन्त्येव त्वरितं पुनरत्रैव, न च / तत्र धर्मदेशनादि कुर्वते, नरलोकेऽपि भवोदधेस्तारणमत्यलस्य तीर्थस्य प्रवृत्तिस्तु पञ्चदशसु / Baa कर्मभूमिष्वेव, तत्रापि अर्धषविंशतावार्यजनपदेष्वेव बाहुल्येन धर्मतीर्थमाप्य सिद्धरानुकूल्यं, परत्र तु न 'धर्म' इति वर्णद्वयं स्वप्नेऽप्यायाति हृदि, तेष्वपि च क्षेत्रेषु महत्स्वपि | पूर्वापरविदेहेषु खल्पक्षेत्रं धर्मतीर्थस्यानुकूलतामाक्, भरतैरखतेषु च दशकोटाकोटीसागरप्रमिताखप्युत्स1. पिण्यवसर्पिणीष्वेकामेव सागरकोटी केवलां तीर्थकालः, सोऽप्यन्तरान्तरैव तत्वतो जिनानां पर्यायान्त कमियुगातकडूमिरूप एव सिद्धेर्योग्यः कालः, तदेवं सिद्धेोग्यानां क्षेत्रकालावस्थानामत्यन्तमरूपत्वमेव, DIPP.AC. Gundtnasud M.S. lad isanleoiationali t ain.. Jun Gun Aaradhak Trust