________________ ISI यत्र सिद्धसूत्रस्य परसूत्रत्वात् व्याकरणन्यायेनार्हच्छरणं पूर्व बाधयित्वा सिद्धानां शरणं स्वीक्रियते इति | ISI पूर्वापरखाध्यबाधकभावोनन, किन्तु समुच्चयः / तथा च यथाऽईन्तः शरणं तथा सिद्धा अपि शरणमिति / SI पञ्चसूत्रद्धारककृतिTHI यद्वाऽनुवृत्त्यैव तथाभावेन शरणस्वीकारलाभे तथाशब्दो विशेष द्योतयति यदुत-श्रीमतां भगवतामर्हता वार्तिकम् सन्दोहे | महत्त्वं भव्यानां भवोदधितारणाय तीर्थप्रवर्तकत्वेनैवास्ति, अत्र च चेत् सिद्धिस्तद्वन्तश्च सिद्धा न स्युस्तहि / // 96 // 4 स सर्वोऽप्यभिसन्धिर्व्यर्थः, तथा नोपकारित्वमर्हतां किन्त्वपकारित्वं, व्यर्थस्यैव मार्गो यतो देशित | | इति / किञ्च-आचार्यादयः परमेष्ठिस्वरूपा अपि साधुपदेन शरणतया स्वीकार्या अपि न मुक्तिगतिपर्यवसाना नियमेन तद्भवे भवन्ति, परं भगवन्तोऽर्हन्तस्तु सर्वेषां भव्यानामादर्शरूपा इति मोक्षपर्यवसाना एव यदि स्युस्तहि ते परमात्मतयाऽऽदर्शरूपतयाऽऽराध्याः शरण्याः स्युरित्यवश्यं भगवता| मर्हतां शरणस्य याथार्थ्याय सिद्धिस्तद्वन्तश्च सिद्धाः स्वीकार्याः / शरणं च तेषां स्वीकर्तव्यं सर्वबाधातीतसर्वगुणपूर्णत्वात्तेषामिति / तथा च भगवतां सिद्धानां निराबाधं सर्वकालं सम्पूर्णगुणवत्तयाऽवस्थानमेव भव्यानां परमालम्बनं मोक्षमार्गस्यानुसरणायेति कथं तेऽकरणा अर्हन्ति शरणं कर्तुमिति विचारस्य नावकाशः / एवमर्हच्छरणवदेवान्यूनातिरिक्ततया सिद्धाः शरणमिति दर्शितं / तेन चैतदपि प्रतिक्षितमेव, यदुत-सिद्धाः कृतार्था इति योग्याः शरणं विधातुं, तद्विपरीता एवार्हन्तः कर्मोदयायधीनत्वात्तेषां इति कथं शरणत्वमिति / यतः केवलज्ञानाद्या आत्मगुणा निरावा, सम्पूर्णा एवाहतामपीति योग्या Hएव ते शरणं कर्तुं / किञ्च-अत्र यदादौ सिद्धशरणादर्हच्छरणस्य स्वीकारस्तस्यैषोऽर्थः-यदुतार्हदुपदेशेन सिद्धत्वावाप्तिः, सिद्धानां सदा सत्त्वं, सिद्धार्गश्च भगवदर्हत्मामाण्यादेव प्रामाण्यपदवीमासादयति, ततश्च | भगवतामर्हतामेवादौ प्रामाण्यस्य स्वीकारो न्याय्यः, शरणं चाप्यत एव तेषामादौ / न हि कारणात् क्वचिदपि | KI 1 P .AC.Gunratnasuri M.S. Jun Gun Aaradhak Trust