________________ // 24 // IS तथा च जिनेश्वरा भगवन्तो हथनेकभवेषु भव्यानां भवाब्धेस्तारणे एवोद्यता इति यथार्थमेव भवजलधि- आगमो. तारणपोतायमानत्वं भगवतां, विराधकानां संसारपातकारणत्वं तू लूकानां स्वस्वभावस्य हीनत्वेन यथा पश्चसूत्रद्धारककृति उष्णांशुकिरणानामन्धत्वकारणता तथा ज्ञेयं / भगवन्तस्तु स्वाभिप्रायेण तारणानुकूलस्य तीर्थादेर्विधातृत्वेन वार्तिकम च भव्यानां भवावर्त्तभयङ्करभवजलधितारणप्रत्यलपोतायमानत्वमेव, भगवतामहतां भवजलधिपोतत्वं च न | सन्दोहे केवलं स्वस्य भक्तानां वा कल्पनामात्रोद्भवं, किन्तु भयङ्करभवावर्त्तभीषणभवोदधितारणसमर्थस्य शरणस्य | | दातृत्वेनैव, तत आहुः-'एकान्तशरण्या' इति, एवं च भगवतामर्हतां परमभक्तिपात्रत्वेन शरणस्वीकारो / | भवितुकामेन कृत इति / सर्वेऽपि परतीर्थीयाः:परमेश्वराः भवावर्तस्य जन्मजरातङ्कानिष्टसंयोगादिदुःखप्रचुरतया |SI | सदाङ्गिनामेका कितया संयुक्तान् सर्वान् विमुच्याशरणतया प्रभ्रष्टखार्थेन परिभ्रमणरूपतया निःसारा- | | शरणत्वात्तत्तारणक्षमत्वं स्वेषां दर्शयन्त्येव मुक्तिपर्यवसानत्वादेवास्तिकवादानी, परं तत्त्राणकारित्वं तेषामेव | सम्भवति, ये स्वयं भवनिवन्धनेभ्यो दूरतरीभूय परानपि तेभ्यो दूरीकर्तु प्रत्यलाः स्युः / भगवन्तोऽर्हन्तस्तु | क्षपकश्रेणिक्रमेण क्षपयित्वा मोहं, निहत्य च तद्भलेन बलवन्ति ज्ञानावरणीयादीनि कर्माणि, निश्शेषघाति THIS | कर्मक्षयप्रभावेणैवावाप्तकेवला रूपादिलौकिकप्रत्यक्षातीतात्माद्यतीन्द्रियान् पदार्थान ज्ञात्वा तत्स्वरूपभूतांस्तद्गुणान् | ज्ञानादीनवेयन्ति, तत एव च तादृग्ज्ञानादीनां पातुकान् ज्ञानावरणादीनवगच्छन्ति, यथार्थतया केवलालोकेन ज्ञात्वा सर्व प्रज्ञापनीयपदार्थजालं भव्यानां पुरः प्ररूपयन्ति, न चैषा प्ररूपणाऽपि जीवस्वभावभूतानां ज्ञानादीनां तदावारकाणां च कर्मणां क्वचिदपि लौकिक मार्गे विद्यते, दूरे तर्हि तद्विषयो हेयोपादेय त्योपदेश इति, ततश्च भव्यानां भवाब्धितारणायैव जीवाजीवरूपतत्त्वद्वयीद्वारा सकलजगद्वतित्त्वानां जातेऽप्यु| पदेशे भवाब्धेस्तारणे समर्थे संवरनिर्जरे, तद्बाधको चाश्रवबन्धाववश्यमुपदेश्यपथमायातः / एवं साध्येन HIPP.AC.Gunratnasuri M.S. नोऽहन्तस्तु // 94 // m Jun Gun Aaradhak Trust