________________ त विंशतिमतिशयान् कुर्वन्ति / एवं च लोकानुभावजैकादशसुरकृतकोनविंशतिसङ्ख्यकानां लोकातिगानाम' आगमो. तिशयानां प्रादुर्भावः घातिकर्मक्षयादेव / रागद्वेषमोहाच मोहनीयाख्यस्य घातिकर्मण एव भेदाः।। पञ्चसूत्रद्वारककृति किञ्च-क्षयायोत्थिता अर्हन्तो भगवन्तः समस्तघातिकर्मक्षयेणावाप्तकेवलाः तीर्थप्रणयने समस्तघातिकर्म- वार्तिकम क्षयप्रत्यलमारिष्कुर्वन्त्येव स्ववृत्तमाचाराङ्गाख्ये आद्य एवाङ्गे, स्खमुखेनैव प्राग्वृत्तस्याविष्करणान्न तत्रातिशयोक्तेसन्दोहे | लेंशस्य कल्पितत्वस्य वांशेनापि सम्भवः, विलोकनाच्चापि तत्रस्थस्य तद्वृत्तस्य न कस्यापि सकर्णस्य | // 9 // .IN तेषां क्षीणघातिकर्मावस्थाप्राग्वृत्तवृत्तस्यावलोकनादाशङ्कालेशोऽपि क्षीणघातिकर्मत्वे तेषामिति / मूर्तिरपि च / | श्रीमदर्हतां भगवतामेव क्षीणरागद्वेषमोहत्वमुगिरन्ती दृश्यते, यतस्तेषामेव प्रतिमायां वक्त्राब्जं शान्तरसनिमग्नं, अक्षिणी निर्विकारे नासाग्रस्थायिनी, मुखाब्जं च हास्यादिदोषततिवजितं, शरीरं समग्रं श्लथं | पर्यङ्कासनस्थं च, एतादृश्या एव मुद्राया वीतरागत्वस्याऽऽवेदनं सहजमेव, एतादृश्या वीतरागत्वावलम्बिन्या | मुद्रयाऽपि विरहितत्वादन्येषामयमुपहासः कविभिः क्रियते यदुत-नर्तका अपि नृपादीनां वेषं धारयन्तस्तदीयां ! मुद्रामादावेवोद्वहन्ति / इमे तु परतीथिका देवकोटीं प्रविष्टुमिच्छवो देवस्य मुद्रां विधातुमपि न विज्ञा इति / तथा च भगवतामहतामेव मूर्तिभंगवतां क्षीणरागद्वेषमोहत्वदशाशंसिनीति भगवतां श्रीमतामहंतां क्षीणरागद्वेषमोहता तेषामागमाद् वृत्तान मूर्तितश्च सिद्धिसौधमध्यारोहन्ती न केनापि शक्यते निवारयितु| मिति / यद्यपि शास्त्रीयन्यायेन क्षीणरागा इत्येतावन्मात्रस्योक्तौ क्षीणद्वेषमोहत्वं प्रतीयत एव, मायालोभकषायद्वयलक्षणरागस्य विलयो द्वषमोहयोः क्षयादनन्तरमेव यतो भवतीति, परं भगवत्स्वर्हत्सु परमात्मसु सर्वथा कुदेवत्वस्यायोगं परेषां च कुतीर्थ्यांनां कुदेवत्वपरिपूर्णतां च दर्शयितुमुक्तं 'क्षीणरागद्वेषमोहा' / इति / एवम्भूतानां लोकातिगानां गुणानां निलया अपिभगवन्तोऽर्हन्तः स्वकृतभोगिनां संसारिजीवानां I // 12 // INIPP.AC. Gunratnasuri M.S. Jun Gun Aaradhak Trust