________________ पञ्चसुत्र वार्तिकम् __ // 9 // भागमो- 5/ सुदेवत्वसिद्धिरप्रतिहतैवेति प्रोक्तमावश्यकं प्रकरणकारैर्भगवतामईतां विशेषणं 'क्षीणरागद्वेषमोहा' इति / द्वारककृति क्षीणाश्चापुनर्भावेन विलयं गताः, अन्यथा तु प्रतिक्षणं संसारिणां रागद्वेषमोहानां वेदनात् 'विपाकोऽनुभवः / ततश्च निर्जरे तिवचनप्रामाण्यात् क्षीयन्ते एव रागद्वषमोहानां परिणतयस्तत्कारणभूतानि कर्माणि च / ...सन्दोहे रागद्वेषमोहानामपुनर्भावेन क्षयः क्षपकश्रेण्या एव, नोपशमश्रेण्या / अर्हन्तो भगवन्तश्च तीर्थकरभवे नोपशमश्रेणिमारोहन्ति, न चापरमप्यौपशमिकभावं, किन्तु क्षायिकमेव भावं / जात्यं हि रत्नं नैर्मल्यमासादयदवस्थं स्वकान्तिप्राग्भारेणालयमुद्योतयत्येव, न कदाप्यन्धपाषाणादिवदप्रकाशं तद्भवति / तद्वन्जिना अपि लब्धतथाविधसाधनाः क्षायिकमेव भावमाप्नुवन्तीति योग्यमुक्तं-'क्षीणरागद्वेषमोहा' इति / क्षीणरागद्वेषमोहत्वादेव च न स्त्रीशस्त्राक्षमालायकाः, न च जगज्जननस्थेमक्षयादिवादेन जगतोजागतयोनिग्रहानुग्रहयो| दर्शकाः / श्रीमदईतां भगवतां क्षीणरागद्वेषमोहता तु तदीयानामागमात् वृत्तान् मूर्तेश्च, यतस्तै केवलस्य मोक्षस्यैव साधनायागमा आख्याताः, आगमेषु तेषामभ्युदयार्थिताऽपि प्रतिबद्धा, यतस्तदीप्सापूर्त्यभिलाषिणां कृतोऽपि धर्मो न निःश्रेयसापकः पारमार्थिकश्च, सर्वेष्वप्यागमेषु सातत्येन मोक्षमार्गस्योपदेश व्यतिरिच्य न किमप्यन्यदुपदिष्टं / न चाक्षीणरागद्वेषमोहत्वेन स्वयं पुत्रपौत्रादिप्रसक्तो ललनालालनासक्तो गृहपुत्रदारादिममत्ववानेवं परेभ्य उपदेष्टुमुद्यतः स्यात् / न च परोपदेशपाण्डित्यवत्तदुपदेशं शृणुयुराचरेयुर्या I सन्त इति / अवश्यं ज्ञायते यदुताक्षीणरागद्वेषमोहत्वादेवोपदिष्टा एवंविधा आगमाः, गणभृदादिभिस्तदीयो| पदेशमनुसृत्य स आगमार्थो यथावदाचीर्ण इति / वृत्तं च भगवतामईतां क्षीणरागद्वेषमेव, उत्पत्तेः केवलस्याजन्म कोटीकोटीसुरसेवायास्तेनैव हेतुना भावादाख्यायतेऽपि तथैव / यतः क्षीणघातिकर्मणां भगवतामर्हतामेकादशातिशया लोकानुभावत आविर्भवन्ति / सुरा अपि क्षीणघातिकर्मत्वादेव भगवतामईतामेकान // 9 // P.P.AC.Gunratnasuri M.S. Jun Gun Aaradhak Trus