________________ श्री पञ्चाशक प्रकरण - 10 गुजराती भावानुवाद 209 // दशमं उपासक प्रतिमा-पञ्चाशकम् // યાત્રાવિધિને કહ્યા બાદ હવે ઉપાસક પ્રતિમાને શ્રાવકના કર્તવ્યરૂપે બતાવે છે :नमिऊण महावीरं, भवहियट्ठाए लेसओ किंपि / वोच्छं समणोवासगपडिमाणं सुत्तमग्गेणं // 445 // 10/1 छाया :- नत्वा महावीरं भव्यहितार्थाय लेशतः किमपि / वक्ष्ये श्रमणोपासकप्रतिमानां सूत्रमार्गेण // 1 // ગાથાર્થ :- મહાવીરસ્વામીને નમસ્કાર કરીને શ્રાવકની પ્રતિમાને સૂત્રને અનુસાર ભવ્યજીવોના હિતને માટે સંક્ષેપથી કાંઇક કહીશ. अर्थ :- 'महावीरं'= महावीर्यनी विशेष माराधना ४२वाथी महावीर्यवान-महापराभी डोवाथी 4 महावीर वाया छ भगवान वर्धमानस्वामीने 'नमिऊण'= भावथी नभा२ रीने 'भव्वहियट्ठाए'= भव्य वोना हितने भाटे 'लेसओ'= संक्षेपथी 'समणोवासगपडिमाणं'= श्रावनी प्रतिभाना 'किंपि'= sibs स्१३५ने 'सुत्तमग्गेणं'= मागभने अनुसारे 'वोच्छं'= 30. // 445 // 10/1 તે શ્રાવકની પ્રતિમાઓ કેટલી છે ? તે કહે છે :समणोवासगपडिमा, एक्कारस जिणवरेहिं पण्णत्ता / दंसणपडिमादीया, सुयकेवलिणा जतो भणियं // 446 // 10/2 छाय :- श्रमणोपासकप्रतिमा एकादश जिनवरैः प्रज्ञप्ताः / दर्शनप्रतिमादिकाः श्रुतकेवलिना यतो भणितम् // 2 // ગાથાર્થ :- જિનેશ્વરોએ દર્શનપ્રતિમા વગેરે શ્રાવકની અગિયાર પ્રતિમાઓ કહી છે. કારણ કે શ્રુતકેવલી શ્રી ભદ્રબાહુસ્વામીએ નીચે મુજબ પ્રતિમાઓ કહી છે. अर्थ:- 'समणोवासगपडिमा'= साधुनी उपासना-सेवा 2 ते श्रभोपासवाय. तेमनी मागममा डेली प्रतिभा 'दंसणपडिमादीया'=शनप्रतिभा माहि एक्कारस'= मनियार 'जिणवरेहि'= नेिश्वरोगे 'पण्णत्ता'= 50 छ. 'जतो'= 12913 'सुयकेवलिणा'= श्रुतवली श्री भद्रमास्वाभीये 'भणियं'= ह्यु छ. // 446 // 10/2 તે અગિયાર પ્રતિમાને કહે છે :दसणवयसामाइयपोसहपडिमाअबंभसच्चित्ते / आरंभपेसउद्दिट्ठवज्जए समणभूए य // 447 // 10/3 छाया :- दर्शन-व्रत-सामायिक-पौषध-प्रतिमा-अब्रह्म-सचित्ते / / आरम्भ-प्रेषउद्दिष्टवर्जकः श्रमणभूतश्च // 3 // थार्थ :- (1) ६शन प्रतिमा, (2) प्रत प्रतिभा, (3) सामायि प्रतिमा, (4) पौष५ प्रतिमा, (5) प्रतिभा प्रतिमा, (6) अनमर्डन प्रतिमा, (7) सथित्तवर्डन प्रतिमा, (8) मारंभपर्छन प्रतिमा, () प्रेष्य मारंभईन प्रतिभा, (10) उद्दिष्टमतवर्टन प्रतिमा भने (11) श्रमराभूत प्रतिभा- मामगिया२ प्रतिभा छे. माद्वा२॥था छ.