________________ 170 श्री पञ्चाशक प्रकरण - 7 गुजराती भावानुवाद छाया :- निश्चयनयाद् यदेषा चरणप्रतिपत्तिसमयतः प्रभृति / आमरणन्तमजस्रं संयमपरिपालनं विधिना // 49 // ગાથાર્થ :- કારણકે નિશ્ચયનયના મતે ચારિત્રસ્વીકારના સમયથી માંડીને મૃત્યુસુધી સતત આગમોક્ત વિધિથી સંયમનું પાલન કરવું એ જ આરાધના છે. टीअर्थ :- 'निच्छयनया'= निश्चयनयना मते 'जं'= 129 // 'चरणपडिवत्तिसमयओ'= यास्त्रिना स्वीडना समयथी 'पभिति'= मारमीने 'आमरणंतं'= भ२९पर्यंत 'विहिणा'= मागमोडत विधिथी 'अजस्सं'= सतत 'संजमपरिपालणं'= संयभनु पालन 2 ते 'एसा'= 2 माराधना छे. // 343 // 7/49 आराहगो य जीवो, सत्तट्ठभवेहिं पावए णियमा / / जम्मादिदोसविरहा, सासयसोक्खं तु निव्वाणं // 344 // 7/50 छाया :- आराधकश्च जीवः सप्ताष्टभवैः प्राप्नोति नियमात् / जन्मादिदोषविरहात् शाश्वतसौख्यं तु निर्वाणम् // 50 // ગાથાર્થ :- આરાધક જીવ સાત-આઠ ભવ વડે જ જન્મ-મરણાદિ દોષથી રહિત શાશ્વતસુખવાળા મોક્ષને નિયમો પ્રાપ્ત કરે છે. दार्थ :- 'आराहगो य जीवो'= मारा480qयारित्रनास्वीरथी भांडाने 'सत्तट्ठभवेहि = सात अथवा माइभव 'नियमा=अवश्य जम्मादिदोसविरहा'= ४न्म-४२।-भ२० वगेरे होषोथीररित 'सासयसोक्खं तु'= ॥श्वत सुमवाणा 4 'निव्वाणं'= सिद्धिपहने ‘पावए'= प्रात 42 छ. // 344 // 7/50 // सातभुं निभवनविधि नामर्नु पंयाश सभात थयु.॥