________________ सिद्ध-सारस्वत प्रत्युत्पन्नमतिर्युक्तो, सम्यक्- शासन-शासकः / 'मनोरमा'- पत्नी विज्ञा, प्रसन्नवदना सदा।।5।। कर्मवीरो दयावीरः, विद्यावीरः सनातनः। 'सुदर्शनो' गतदर्पः, 'विद्या-व्रत'-परायणः / / 6 / / श्रमण-विद्या-मर्मज्ञः, 'आचार्योपाधि'-मण्डितः। साधूनामाशिषं प्राप्तो, जैन-विद्या-निदेशकः / / 7 / / 'डाक्टरोपाधि'-संयुक्तो, नैकग्रन्थ-विधायकः। 'विद्वत्परिषत्'-मन्त्री यः, 'उपाध्यक्षत्त्व-मण्डितः / / 8 / / व्याख्याने सुष्ठु मर्मज्ञः, 'श्रुतरत्नः' सनातनः / सफलो योजकश्चैव, नैक-संस्थान-देशकः / / 9 / / महामहिम राष्ट्र प्रमुखेन, सम्मानित-सुधीवरः। कृतकृत्यः सदा-नम्रः, शोधकर्म-निदेशकः / / 10 / / यो भाषासु तथा तदङ्ग-निचये चातुर्य-चूडामणिः, यश्चाशेष-कला-कलाप-कलनो वैदग्ध्य-रत्नाकरः। संस्कृत-प्राकृत-जैनतत्त्व-निपुणस् सम्यक् -सुधीः स्थैर्यवान्, बहु-भाषा-विद् पण्डितो गुणगणी, 'सुदर्शना'-ख्यः सुधीः / / 11 / / विद्वद्-भूषणो वाग्मी, 'सुदर्शनः' सदा सदा। जीव्याच्छताधिकं वर्ष, काम्यते हि पुनः पुनः।।12 / / प्रो. डॉ. भागचन्द्रो जैनो 'भागेन्दुः' पूर्व सचिवः, मध्यप्रदेश शासन-संस्कृत-अकादमी, भोपाल (म.प्र.) पूर्वनिदेशकः, राष्ट्रियप्राकृत अध्ययन संशोधन संस्थान, श्रवणवेलगोला (कर्नाटक) निदेशकः, संस्कृत प्राकृत तथा जैनविद्या अनुसन्धान केन्द्र, दमोह (म.प्र.) सिद्धसारस्वतस्याभिनन्दनम् निवृत्तिमापन्नो यो विश्रुतकाशीविश्वविद्यालयात्। सत्कृतोऽसौ सुदर्शनः राष्ट्रपतेः पुरस्कारेण।। स्वबुद्धिं सूक्ष्मां सदा, निवेश्यातिगहने शास्त्रसमुद्रे। कीर्तेः विस्तृतं पटं, वयते स सुधीनां संसदि।। सिद्धान्तसुचिन्तायां रमतेतरां यस्य सदा शेमुषी। सिद्धसारस्वतोऽसौ प्रकृतिमृदुलोऽभिनन्दनीयः।। शिष्यायापत्यसमानवत्सलतया ज्ञानप्रदो नित्यशः। प्राकृतसंस्कृतादीनां भाषाणां पण्डितो गीयते।। नानाशास्त्रप्रवीण: नैकग्रन्थप्रणेता सुहृदयः। 32