________________ सिद्ध-सारस्वत ॥श्रीमन्ति सद्गुणपरिग्रहमङ्गलानि॥ शुक्लपक्षीयचन्द्रवदुदात्तशुभ्रचरितम् विविधविद्याविद्योतितान्त:करणविदुषां नगरीयं काशी, तत्रापि विविधधर्मदर्शनविद्वद्वरेण्यानां संस्कृतसाहित्यालोडने प्रतिभात्येवानिर्वचनीयं किञ्चिद्विशिष्टं योगदानम्। तादृशतपस्विमूर्धन्यविद्वत्सु सारस्वतमन्थनालब्धापरिमितविज्ञाननवनीतानां जागतिकदुर्दान्तप्रपञ्चच्छिदां महावीरस्वाम्याराधकपरमभक्तानां स्याद्वादानेकान्तवादादिप्रौढसिद्धान्तनिष्णातानां न दैन्यं न पलायनमिति नीतिमाचरतां शास्त्रानुकूलपरिपूतात्मनां शुक्लपक्षीयचन्द्रवदुदात्तशुभ्रचरितानां सर्वमानवेषु द्रवीभूतचित्तानां क्षान्त्यौदार्यविभासितजीवनानां विधृतप्रसङ्गोचितमतिविवेकानां लब्धसीमितसंसाधनैरपि परमसन्तोषिणां विकसितसुमधुरपुष्पाकृतीनां विद्याविनयमूर्तीनां निजविद्यार्थिहितेष्वाहितमतीनां लोकविश्वासचातुरीप्रतिपन्नानामङ्गीकृतसङ्कल्पनिर्वाहकाणां सुपक्वधान्योपमविनयव्रतिनां निजोदात्तगुणवैभवेन सहिष्णुतया च विपरीतमतिकानपि प्रसादयतामरिन्दमानां संस्कृतसाहित्यविमर्श चाविरामं विहितदुर्गमयात्राणां स्वजन्मना प्राकृतिकरमणीयताभासित-मध्यप्रदेशीयावनीमलङ्कुर्वतामुत्तराध्ययनसूत्र-संस्कृतप्रवेशिका-प्राकृतदीपिकातर्कसंग्रह-कर्पूरमञ्जरी-द्रव्यसङ्ग्रह-सम्यग्दर्शनादिकृतिसम्पादकलेखकानां महामहिमराष्ट्र पतिपुरस्कार सम्मानितानां किम्बहुनोत्तरप्रदेशसंस्कृतसंस्थानीय-पुरस्कार चतुष्टयैर्विभूषितानां बी.एच.यू.शिक्षकश्रीसम्मानसभाजितानां काशीहिन्दूविश्वविद्यालयीयसंस्कृतविभागाचार्याणां तत्रैव विभागाध्यक्षपदं नियूंढवता सुयशस्विनां परमश्रद्धयानां प्रो.सुदर्शनलालजैनमहोदयानां तत्तद्विद्वन्मण्डलेन प्रकाशनीयेऽभिनन्दनग्रन्थे स्वीयशुभाशंसनशब्दप्रसूनाञ्जलिं समर्प्य परमसौभाग्यमनुभवामि।। जैनाचार्या इमे निजशास्त्रीयावदानेन स्वगुणगरिम्णा चाशेषकीर्ति भाजो विलोक्यन्त एव। अहं तदीयमाङ्गल्यसौख्यारोग्यायुष्यैश्वर्याणि साम्बसदाशिवाय काशिकेयाय निवेदयन् नितरामद्यापि संस्कृतशास्त्रविमर्शयज्ञे छात्रोपकारे च तदीयविशिष्टज्ञानाहुतिं कामयमानस्तदभिनन्दनग्रन्थे प्रकाशयितुमुपगच्छत्यस्मिन् जैनाचार्याणामेषामभिनन्दनं विदधानश्शुभकामनां वितरामि सन्तुष्यामि चेति। प्रो.धर्मदत्तचतुर्वेदी संस्कृतविभागाध्यक्षः शब्दविद्यासङ्कायप्रमुखश्च केन्द्रीयउच्चतिब्बतीशिक्षासंस्थानम् (मानितविश्वविद्यालयः), सारनाथः, वाराणसी सुदर्शनाभिधानः सः सर्वगुण-विचक्षणः (महामहिम राष्ट्रपति-सम्मान से विभूषित मनीषी डॉ. सुदर्शनलाल जैन सर्वगुण सम्पन्न विद्वत्प्रवर हैं) 'मञ्जला' नाम्नी जयति नगरी श्रीजिनेन्द्रप्रसादात्, यत्राजस्रं भवति सुखदा धर्मवर्षा प्रशस्या। 'सिद्धेलालः' सरलजनक: 'सरस्वती' -सिद्धा च माता, स्वं स्वं दायं प्रवहन् मुदा 'दमोह'-नगरे हि वसतः।।।।। ज्ञानाभ्यासी सुतश्श्रेष्ठस्- तयोरासीच्च नैष्ठिकः / 'सुदर्शना'-भिधानः सः, सर्व-गुण-विचक्षणः / / 2 / / बुन्देल-भूमौ सञ्जातः, 'कटनी-सागर'-शिक्षितः / वाराणस्यामधीतो यः, 'सुष्टु'-'दर्शन'-पण्डितः।।3।। प्रशस्त-साधना-शीलः, नित्योद्यम-परायणः / प्रज्ञा-पारङ्गतः एषः, प्राच्य-भाषा-विशारदः / / 4 / / 31