________________ सिद्ध-सारस्वत शुभाशंसा अतिविचित्रपरम्परावाही खल्वयं संसारः। अत्र सभ्या विरलाः / सभासु वाक्पाटवप्रकटीकरणविचक्षणास्तु विरलतराः। तेष्वपि मनोगतं सम्यग् वाचि निवेश्य गम्भीरमर्थ यथोचितं प्रकाशं प्रापयन्तो भवन्ति विरलतमाः धैर्यधुरीणाः साधवो मानधनाः ज्ञानगहनाः / यथोक्तं महाकविना भारविणा - भवन्ति ते सभ्यतमा विपश्चितां मनोगतं वाचि निवेशयन्ति ये। नयन्ति तेष्वप्युपपन्ननैपुणा गभीरमर्थ कतिचित् प्रकाशताम्।। सारस्वतयात्रायाः अध्यवसायी पान्थः शान्तो दान्तः शुचिर्धीमान् श्रीमान् सुदर्शनलालजैनः एतादृशेषु सभ्येषु अन्यतमत्वं भजते। अयं महानुभाव: संस्कृतव्याकरणे, संस्कृतपालिप्राकृतसाहित्ये च कृतभूरिपरिश्रमः / विनयश्च नयश्चैव सा सारस्वतसाधना। श्रीसुदर्शनलालस्य प्रशस्यं सर्वमेव वै।। समग्रे भारते पुण्ये प्रसृता शिष्यमण्डली। राराजते पताकेव सुकीर्तेरस्य निर्मला।। एतादृशस्य सुजनकल्पतरोः सम्माने ग्रन्थः प्रकाश्यत इति महतो हर्षस्य परितोषस्य च विषयः / शतायुरयं भवतु, अनिशं सरस्वती सेवमानः स्वास्थ्य सन्तोषं सुख समृद्धिं चानुभवतु इति कामयते - प्रो० राधावल्लभ त्रिपाठी पूर्व संस्कृतविभागाध्यक्ष, डॉ. हरिसिंह गौर विश्वविद्यालय, सागर पूर्वकुलपति, राष्ट्रिय संस्कृत संस्थान, नई दिल्ली