SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 1 154] संस्कृत-प्रवेशिका [10 : चातुरूप ज्ञा' (जानना ) उ०, सक०, अनिट् ( सार्वधातुक में 'ज्ञा' को 'जा' आदेश) परस्मैपद लट् आत्मनेपद जानाति. जानीतः जानन्ति प्र. जानीते जानाले जानते जानासि जानीय: जानीथ म. जानीषे जानाये जानीध्वे जानामि जानीवः जानीमः उ० जाने जानीवहे जानीमहे / * ऋयादि-ज्ञा, ग्रह ] 1: व्याकरण परस्मैपद लट् भात्मनेपद वृह्णाति गृहीतः गृहन्ति प्र० गह्वीते गृह्माते गलते गृहासि गृहीथः गृह्णीय म. गृहीये गृहाथे गृह्णीध्वे गृह्णामि गृहीवः गृहीमः उ० गृहे गृह्णीवहे गृह्णीमहे लङ् अहात् अगृहीताम् अगृहुन् प्र० अगृहीत अगृहाताम् अगृहृत अगृह अगृहीतम् अगृहीत म० अपहीथाः अगृहाथाम् अल्लीध्वम् अग्रहाम् अगृहीव अगृहीम उ० अगृहि अगृहीवहि अगृहीमहि अजानात् अजानाः अजानाम् अजानीताम् अजानन् प्र. अजानीत अजानाताम् अजानत बजानीतम् अजानीत म० अजानीथाः अजानाथाम् अजानीध्वम् अजानीव अजामीम उ. अजानि अजानीवहि अजानीमहि लुट् ज्ञास्यति शास्वतः शास्यन्ति प्र० ज्ञास्यते। ज्ञास्येते ज्ञास्यन्ते ज्ञास्यसि ज्ञास्यथः / ज्ञास्यथ म. ज्ञास्यसे / शास्येथे ज्ञास्यध्वे ज्ञास्यामि ज्ञास्याबः ज्ञास्यामः उ. ज्ञास्ये शास्त्रावहे ज्ञास्यामहे जानातु.जानीतात् जानीताम् जानन्तु प्र. जानीताम् जानाताम् जानताम् जानीहि,जानीतात् जानीतम् जानीत म. जानीव जानाथाम् जानीया जानानि जानाव जानाम उ. जाने जाना जानामहै विधिलिङ जानी मात् जानीयाताम् जानीयुः प्र० जानीत जानीयाताम् जानीरन् जानीयाः जानीयातम् जानीयात म. जानीथाः जानीयाथाम् जानीध्वम् जानीयाम् जानीयाव जानीयाम उ० जानीय जानीवहि जानीमहि प्रह' (पकड़ना, लेना) उ०, सक०, सेट् / सार्वधातुक में 'ग्रह' को 'गृह') 1. 'ज्ञा' धातु के शेष लकारों में (दोनों पदों में ) प्र०ए० के रूपजो जज्ञतुः जजुः लिट् जज्ञे जज्ञाते जज्ञिरे अज्ञासीन अज्ञासिष्टाम् अज्ञासिषुः लुङ अज्ञास्त अशासातान अज्ञासत ज्ञाता ज्ञातारी ज्ञातारः लुट् ज्ञाता ज्ञातारी ज्ञातारः / ज्ञायात् (ज्ञेयात्) ज्ञायास्ताम् ज्ञायासुः आलिङ, ज्ञासीष्ट ज्ञासीयास्ताम् ज्ञासीरन् अज्ञास्यत् अज्ञास्यताम् अज्ञास्यन् लुङ अज्ञास्यत अज्ञास्येताम् अज्ञास्यन्त 2. 'ग्रह धातु के शेष लकारों में (दोनों पदों में) प्र. पु. के रूपजग्राह जगहतुः जगृहुः लिट् जगृहे जहाते जगृहिरे अग्रहीत अग्रहीष्टाम् अग्रहीषुः लुङ अग्रहीष्ट अग्रहीषाताम् अग्रहीषत ग्रहीष्यति ग्रहीष्यतः ग्रहीष्यन्ति प्र० ग्रहीष्यते ग्रहीयेते ग्रहीष्यन्ते ग्रहीष्यसि ग्रहीष्यथः ग्रहीष्यथ म. ग्रहीष्यसे ग्रहीष्येथे ग्रहीष्यध्वे ग्रहीष्यामि अहीष्यावः ग्रहीष्यामः उ० ग्रहीष्ये ग्रहीष्यावहे ग्रहीष्यामहे लोट गृहातु,गृहीतात् गृहीताम् गृहन्तु प्र० गृहीताम् गृहाताम् गृहृतान् गृहाण,गल्लीतात् गृल्लीतम् गृहीत म हीष्य गृहाथाम् गृहहीध्वम् गृहानि गृहाव गृह्णाम उ० गृह गृलावहै गृहामहै विधिलिङ्ग गृहोपात् गृह्णीयाताम् गृहीयुः प्र० गृहीत गृहीयाताम् गृहीरन् गृहीयाः गृह्णीयातम् गृहीयात म. गृहीथाः गृहीयाथाम् गृहीत्रम् गृह्णीयाम् गृहीयाव गृहीयाम उ० गृह्णीय गृहोदहि गृहीमहि (10) चुरादि गण' ग्रहीता ग्रहीतारौ ग्रहीतारः लुट् ग्रहीता ग्रहीतारौ ग्रहीतारः यह्यात् गृह्मास्ताम् गृह्यासुः आलिङग्रहीषीष्ट ग्रहीषीयास्ताम् ग्रहीषीरन् अग्रहीष्यत् भग्रहीष्यताम् अग्रहीष्यन् लुङ अग्रहीष्यत अग्रहीष्येताम् अग्रहीष्यन्त 1. इस गण में 411 धातु हैं। इस गण की प्रमुख विशेषतायें हैं-(१) धातु और प्रत्यय के बीच में 'अय्' (णिच् ) जुड़ता है। (2) धातु के अन्तिम स्वर (इ, ई, उ, ऊ, ऋ, ऋ) को वृद्धि / (3) कथ्, गण रच आदि कुछ धातुओं को छोड़कर अन्यत्र उपधा के स्वर (इ, उ, ऋ) को गुण (ए, ओ, अर) हो जाता है। (4) यदि उपधा में 'अ' हो तो उसे गुण नहीं होगा अपितु वृद्धि होगी। (5) सभी धातुयें 'उभयपदी' तथा 'सेट' होती हैं /
SR No.035322
Book TitleSanskrit Praveshika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherTara Book Agency
Publication Year2003
Total Pages150
LanguageHindi
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy