SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ [10 : धातुरूप , 156 ] संस्कृत-प्रवेशिका चुर' (चुराना) उ०, सक०, सेट परस्मैपद लट् चोरयति चोरयतः चोरयन्ति प्र० चौरयते चोरयसि पोरयथः चोरयथ म० चोरयसे चोरयामि चोरयावः चोरयामः उ० चोरये चुरादि-चुर्, गण, कथ् ] 1: व्याकरण [157 परस्मैपद आत्मनेपद गणयति गणयतः गणयन्ति प्र० गणयते / गणयेते गणयन्ते गणयसि गणयथः गणयथ म. गणयसे गणयेथे गणयध्वे गणयामि गणयावः गणयामः उ० गणये गणयावहे गणयामहे आत्मनेपद चोरयेते चोरयन्ते चोरयेथे पोरयध्वे चोरयावहे चोरयामहे अगणयत् अगणयः अगणयम् अगणयताम् अगणयन् प्र. अगणयत अगणयेताम् अगणयन्त अगणयतम् अगणयत म० अगणयथाः अगणयेथाम् अगणयध्वम् अगणयाव अगणयाम उ० अगणये अगणयावहि अगणयामहि अचोरयत् अचोरयताम् अचोरयन् प्र० अचोरयत अचोरयेताम् अचोरयन्त अचोरयः अचोरयतम् अचोरयत म० अचोरयथाः अचोरयेथाम् अचोरगध्वम् अचोरयम् अचोरयाव अचोरयाम उ० अचोरये अचोरयावहि अचोरयामहि लट् चोरयिष्यति चोरयिष्यतः चोरयिष्यन्ति प्र. चोरयिष्यते चोरयिष्येते चोरयिष्यन्ते चोरयिष्यसि चौरयिष्यथः चोरयिष्यथ म० चौरयिष्यसे चोरयिष्येथे चौरयिष्यध्वे चौरयिष्यामि चोरयिष्यावः चोरयिष्यामः उ० चोरयिष्ये चोरयिष्यावहे चोरयिष्यामहे लोट् चोरयतु-तात् चोरयताम् चोरयन्तु प्र. चोरयताम् चोरयेताम् चोरयन्ताम् चोरय-तात् चोरयतम् चोरयत भ० चोरयस्व चोरवेथाम् चोरयध्वम् चोरयाणि चोरयाव चोरयाम उ० चोरयै चोरयावहै चोरयामहे विधिलिक चोरयेत् चोरयेताम् चोरयेयुः प्र० चोरयेत चोरयेयाताम् चोरयेरन् चोरयः चोरयेतम् चोरयेत म. चोरयथाः चोरयेयाथाम् घोरयध्वम् चोरयेयम् चोरयेव चोरयेम उ० चोरयेय चोरयवाहि चोरयेमहि गण (गिनना) उ०, सक०, सेट् 1. 'चुर्' धातु के शेष लकारों में ( दोनों पदों में ) प्र० पु० के रूपचोरयामास चोरयामासतुः चोरयामासुःलिट चौरयाञ्चक्रे चोरयाञ्चक्राते चोरयाश्चक्रि अचूचुरस अचूपुरताम् अचूचुरन् लुछ अचूचुरत अचूचुरेताम् अचूचरन्त चोरपिता चोरपितारी चोरथितार लुट् चोरयिता चोरपितारी पोरयितारः चोर्थात् चोर्यास्ताम् चोर्यासुः आलिङ चोरयिषीष्ट चोरयिषीयास्ताम् चोरयिषीरन अचोरयिष्यत् अचोरयिष्यताम् यिष्यन् लुछ अचोरयिष्यत यिष्येताम् यिष्यन्त 2. 'गण' धातु के शेष लकारों में (दोनों पदों में ) प्र.पु. के रूपगणयामास गणयामासतुः गणयामास्ः लिट गणयाञ्चक्रे (गणयाम्बभूव,गणयामास) अजी (अज) गणत अजीगणताम् अजीगणन् लुक अजीगणत(अजगणत) गणेताम् गणन्त गणिष्यति गणिष्यतः गणिष्यन्ति प्र० गणयिष्यते गणयिष्येते गणयिष्यन्ते गणिष्यसि गणिष्ययः गणिष्यय म० गणयिष्यसे गणयिष्येथे गणयिष्यध्ये गमिष्यामि गणिष्यावः गणिष्यामः उ० गणयिष्ये गणविष्यावहे गणयिष्यामहे लोटू प्रणयतु-तात् गणयताम् गणयन्तु प्र. गणयताम् गणयेताम् गणयन्ताम् गणय-तात् गणयतम् गणयत म. गणयस्व गणयेथाम् गणयध्वम् गणयानि गणयाव गणयाम उ० गणय गणयावहै गणयामहै विधिलिक गणवेत् गणयेताम् गणयेयुः प्र. गणयेत गणयेयाताम् गणयरन् गणयः गणयेतम् गणयेत म. गणयेथाः गणयेयाथाम् गणयध्वम् गणयेयम् गणयेव गणयेम उ० गणयेय गणयेवहि गणयेमहि ___ कथ्' (कहना) उ०, सक०, सेट गणयिता गणपितारी गणयितारः लुट् गणयिता गणयितारौ गणयितारः गण्यात गण्यास्ताम् गण्यासुः आ०लिक गणयिषीष्ट ०धीयास्ताम् यिषीरन अगणयिष्यत् यिष्यताम् अगण यिष्यन् लुङ अगणयिष्यत यिष्येताम् अगणयिष्यन्त 1. 'कथ' धातु के शेष लकारों में (दोनों पदों में)प्र०पु०के रूपकथयामास ) कथयामासतुः कथयामासुः लिट् कथयामास मासतुः मासुः कयवाचकार कथयाञ्चक्रतुः कथयाचकः कथयाचक्रे पक्रातेचक्रिरे कथयाम्बभूव ) कथयाम्बभूवतुः कथयाम्बभूवः कथयाम्बभूव बभूवतुः बभूवुः विशेष-भस्', 'कृ' और 'भू की तरह। अचकयत् अचकथताम् अचकवन् लुङ् अचकथत अचकवेताम् अचकचन्त कथयिता कथयितारी कथयितारः लुट् कथयिता कथयितारी कथयितारः / कथ्यात् कथ्यास्ताम् कथ्यासुः आ०लिङ् कथयिषीष्ट कथयिषीयास्ताम् कथयिषीरन् मकथयिष्यत् अकथयिष्यताम् अकथयिष्यन् ला अकययिष्यत यि घेताम् अकथयिष्यन्त
SR No.035322
Book TitleSanskrit Praveshika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherTara Book Agency
Publication Year2003
Total Pages150
LanguageHindi
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy