________________ 152] संस्कृत-प्रवेशिका [10 : घातुरूप (9) क्रयादि गण' डुकीब्की (खरीद-बिक्री करना ) उ०, सक०, अनिट् / परस्मैपद लट् आत्मनेपद क्रीणाति क्रीणीतः क्रीणन्तिः प्र. क्रीणीते क्रीणाते क्रीणते क्रीणासि क्रीणीयः क्रीणीय म० क्रीणीपे क्रीणाथे क्रीणीध्वे क्रीणामि __ क्रीणीवः क्रोणीमः उ० क्रीणे क्रीणीबहे क्रीणीमहे क्रयादि-क्री, पूञ्] 1: व्याकरण [153 क्रीणीयाः क्रीणीयातम् क्रीणीयात म. क्रीणीथाः क्रीणीयाथाम् क्रीणीध्वम् क्रीणीयाम् क्रीणीयाव क्रीणीयाम उ० क्रीणीय क्रीणीवहि क्रीणीमहि - पूच्>पू (पवित्र करना ) उ०, स०, सेट् परस्मैपद आत्मनेपद पुनीतः पुनन्ति प्र. पुनीते। पुनाते पुनते पुनासि पुनीथः पुनीष म. पुनीषे पुनाथे पुनीध्वे पुनामि पुनीवः पुनीमः उ० पुने पुनीवहे पुनीमहे लङ अपुनात् अपुनीताम् अपुनन् प्र. अपुनीत अपुनाताम् अपुनत अपुनाः अपुनीतम् अपुनीत म. अपुनीयाः अपुनाथाम् अपुनीध्वम् अपुनाम् अपुनीव अपुनीम उ० अपुनि अपुनीवहि अपुनीमहि अक्रीणात् अक्रीणाः अक्रीणाम् अक्रीणीताम् अक्रोण प्र० अक्रीणीत अक्रीणाताम् अक्रोणत अक्रीणीतम् अक्रीणीत म० अक्रोणीथाः अक्रीणायाम् अक्रीणीध्वम् अक्रीणीव अक्रीणीम उ० अक्रीणि अक्रीणीयहि अक्रीणीमहि ष्यति ध्यतः ऋष्यन्ति प्र० क्रेष्यते क्रेष्यसि ऋष्यथः ऋष्यथ म ऋष्यसे क्रोष्यामि ऋष्यावः ऋष्यामः उ० ऋष्ये ध्येते ऋष्यन्ते येथे ऋष्यध्वे वेष्यावहे ऋष्यामहे लोटू पविष्यति पविष्यतः पविष्यन्ति प्र० पविष्यते पविष्येते पविष्यन्ते पविष्यसि पविष्यथः पविष्यथ म. पविष्यसे पविष्येथे पविष्यध्वे पविष्यामि पविष्यावः पविष्यामः उ० पविष्ये पविष्यावहे पविष्यामहे क्रीणातु,क्रीणीतात् क्रीणीताम् क्रीणन्तु प्र. क्रीणीताम् क्रीणाताम् क्रीणताम् क्रीणीहि,क्रीणीतात् क्रीणीतम् क्रीणीत म० क्रीणीष्व क्रीणाथाम् क्रीणीध्वम् क्रोणानि क्रीगाव क्रीणाम उ० क्रीण क्रीणावहै क्रीणामहे विधिलिङ क्रीणीयात् क्रीणीयाताम् क्रीणीयुः प्र. क्रीणीत क्रीणीयाताम् क्रीणीरन् / 1. इस गण में 61 धातुयें हैं। इस गण की प्रमुख विशेषतायें हैं-(१) धातु और प्रत्यय के बीच में 'ना' (श्ना) जुड़ता है, जो कहीं 'मी' और कहीं 'न' हो जाता है। (2) उपधा में यदि अनुनासिक वर्ण हो तो उसका लोप हो जाता है। (3) अजनारत धातुओं के लोट् लकार के म०पु० एकवचन में 'हि' के स्थान पर 'आन' होता है। 2. 'क्री' धातु के शेष लकारों में (दोनों पदों में)प्र० पु० के रूपचिक्राय चिक्रियतुः चिक्रियुः लिट् चिक्रिये चिक्रियाते चिक्रियिरे अक्रवीत् 'अक्रष्टाम् अर्कषुः लुङ अक्रोष्ट अवेषाताम् अक्रेषत क्रेतारी क्रेतारः लुट् क्रेता क्रेतारी केतारः क्रीयात् क्रीयास्ताम् क्रीयासुः आ०लिक्वेषीष्ट केषीयास्ताम् ऋषीरन् अक्रेष्यत् अक्रेष्यताम् अक्रष्यन् लुक अकरिष्यत अकरिष्येताम् अकरिष्यन्त पुनातु,पुनीता पुनीताम् पुनन्तु प्र. पुनीताम् पुनाताम् पुनताम् पुनीहि पुनीतात् पुनीतम् पुनीत म. पुनीष्व पुनाथाम् पुनीध्वम् पुनानि पुनाव पुनाम उ० पुर्न पुनाव पुनामहै विधिलिङ पुनीयात् पुनीयाताम् पुनीयुः प्र. पुनीत पुनीयाताम् .. पुनीरन् पुनीयाः पुनीयातम् पुनीषात म. पुनीथाः पुनीयाथाम् पुनीध्वम् पुनीयाम् पुनीयाव पुनीयाम उ० पुनीय पुनीवहि पुनीमहि 1. 'पू' धातु के शेष लकारों में ( दोनों पदों में ) प्र० पु० के रूपपुपाव पुपुवतुः पुपुवुः लिट् पुपुवे . पुपुवाते पुपुबिरे अपावीत् अपाविष्टाम् अपविषुः लुङ अपविष्ट अपविषाताम् अपविषत पविता पवितारी पवितारः लुट् पृविता पवितारी पवितारः पूयात् पूयास्ताम् पूयासुः आलिङ पविषीष्ट पविषीयास्ताम् पविषीरन अपविष्यत् अपविष्यताम् अपविष्यन् लुङ. अपविष्यत अपविष्येताम् अपविष्यात