________________ 134] संस्कृत-प्रवेशिका [10 : धातुरूप शीशी ' (सोना) आ०, अ०, सेट् अधि + ई->' (पढ़ना) मा०, स०, अ. अदादि-शी, इ, ब, अस्, हन् ] 1: व्याकरण परस्मैपद ब्रवीति,माह ब्रूतः,आहतुः ब्रुवन्ति,माहुः प्र० ब्रूते। ब्रीषि,आस्थ ब्रूथः, आहथुः बूथ म० वर्षे ब्रवीमि ब्रूमः उ० ब्रुवे शेते शयाते शयाये शेवहे शेरते . अधीते अधीयाते शेष्वेम. अधीषे अधीयाथे शेमहे उ. अधीये अधीवहे शेषे आत्मनेपद ब्रुवाते ब्रुवाथे बहे अधीयते अधीध्वे अधीमहे ब्रुवते बूध्वे ब्रूमहे अशेत भशंषाः अशयि अशेयाताम् अशेरत प्र. अध्यत अध्ययाताम् अध्ययत अशेयाथाम् भशेध्वम् म. अध्यैषाः अध्येयाषाम् अध्यध्वम् अशेषहि अशेमहि उ. अध्ययि अध्यवहि मध्यमहि अजवीत् अग्रवी अब्रवम् अब्रूताम् अब्रूतम् 'अब्रूव अब्रुवन् अब्रूत - अधूम. प्र. अब्रूत अब्रुवाताम् अब्रुवत म० अब्रूयाः अबुवायाम् अब्रूध्वम् उ० अब्रुवि अब्रूवहि अनूमहि शयिष्यते शयिष्यसे शयिष्ये शयिष्यते शयिष्यन्ते प्र० अध्येष्यते अध्येष्येते अध्येष्यन्ते शयिष्येथे शयिष्यध्वे म अध्येष्यसे अध्येष्येचे अध्येष्यध्वे शयिष्यावहे शयिष्यामहे उ. अध्येष्ये अध्येष्यावहे अध्येष्यामहे वक्ष्यति वक्ष्यतः वक्ष्यन्ति प्र० बक्ष्यते वक्ष्येते वक्ष्यन्ते वक्ष्यसि बक्ष्यथः वक्ष्यथ म० वक्ष्यसे वक्ष्येथे वक्ष्यध्वे वक्ष्यामि वक्ष्यावः वक्ष्यामः उ० वक्ष्ये लक्ष्यावहे वक्ष्यामई लो ब्रवीतु-तात् ब्रूताम् ब्रुवन्तु प्र० ताम्बु वाताम् अवताम् ब्रूहि-तात् ब्रूतम् बूत म० ष्व ब्रुवाथाम् ध्वम् अवाणि ब्रवाब अवाम उ० अवै अवावहै बवामहे विधिलिए ब्रूयात् ब्रूयाताम् ब्रूयुः प्र. ब्रुवीत बृवीयाताम् बुवीरन् ब्रूया: ब्रूयातम् बूयात म० ब्रुवीथाः बुवीयायाम् ब्रुवीध्वम् ब्रूयाम् ब्रूयाव ब्रूयाम उ० ब्रुवीय ब्रुवीवहि ब्रुवीमहि अस्' (वर्तमान रहना) प०, अ०, अनिट् हन्' (वध करना; जाना) 50, स०, सेट शेताम् शयाताम् शेरताम् प० अधीताम् अधीयाताम् अधीयताम् / गोष्व , शयायाम् शेध्वम् म. अधीष्व अधीयाथाम् अधीध्वम् शय शयावहै. शयामहै उ० अध्पर्य अध्ययावहै अध्ययामहै विधिलिक शयीत शयीयाताम् शयीरन् प्र० अधीयीत अधीयीयाताम् अधीमीरन् शयीथाः शयीयाथाम् शयीध्वम् म० अधीयीथाः अघीयीयाथाम् अधीयीध्वम् शयीय शयीवहि शयीमहि उ० अधीयीय अधीयीवहि अधीयीमहि। > (कहना) उ०, सक०, अनिट् (आर्धधातुक लकारों में 'ब्र' को 'वच्' होगा) 1. 'शी' और 'अधि+ई' धातुओं के शेष लकारों में प्र० पु. के रूपशिश्ये शिष्याते शिपियरे लिट् अधिजगे अधिजगाते अधिजगिरे। अशयिष्ट अशयिषाताम् अशयिषत लुक अध्यगीष्ट अध्यगीषाताम् अध्यगीषत / (अध्यष्ट अध्यषाताम् अध्यषत) शयिता शयितारी शयितारः लुट् अध्येता अध्येतारी अध्येता। शयिषीष्ट शयिषीयास्ताम् शयिषीरन् आ०लिक अध्येषीष्ट अध्येषीयास्ताम् अध्येषीरता अशयिष्यत अशयिष्येताम् अशयिष्यन्त लुछ अध्यगीष्यत अध्यगीध्येताम् गीष्यन्त / / (अध्यष्यत अध्यष्येताम् अध्यष्यन्त 2. '' धातु के शेष लकारों के प्र० पु० में दोनों पदों के रूपउवाच .. अवतुः ऊचुः लिट् ऊचे ऊचाते चिरे / अवोचत अवोचताम् अयोचन् लुक् अवोचत अवोपेताम् अयोधात वक्ता अस्ति स्तः सन्ति प्र. हन्ति हतः ' घ्नन्ति असि अस्मि स्वः स्मः उ० हन्मि हन्वः हन्मः वक्तारी वक्तारः लुट् वक्ता वक्तारी वक्तारः उच्यास्ताम् उच्यासुः आलिवक्षीष्ट वक्षीयास्ताम् वक्षीरन अवक्ष्यत् अवध्यताम् अवक्ष्यन् लुङ अवक्ष्यत अवक्ष्येताम् अवक्ष्यन्त 1. 'अस्' धातु के शेष लकारों के रूप 'भू' के ही होंगे क्योंकि वहाँ 'अस्' को 'भू' हो जाता है। 2. 'हन्' धातु के शेष लकारों में प्र० पु के रूप :-लिट्-जघान जघ्नतुः जनुः / लु-अवधीत् अवधिष्टाम् अवधिषुः / लुट्-हन्ता हन्तारी हन्तारः / आ० लिङ्गवध्यात् वध्यास्ताम् वध्यासुः / लुर-अहनिष्यत् अहनिष्यताम् अहनिष्यन् /