SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 136 ] संस्कृत-प्रवेशिका [10 : घातुरूप जुहोहु, भी, दा] १:ध्याकरण [137 आसीत् . आस्ताम् आसीः आस्तम् आसम् आस्व आसन् आस्त आस्म प्र० अहन् म० बहन् उ० अहनम् अहताम् अहतम् अहन्व अनन् अहत महन्म - भविष्यति भविष्यतः भविष्यन्ति प्र० हनिष्यति हनिष्यतः हनिष्यन्ति भविष्यसि भविष्यथः भविष्यथ म हनिष्यसि हनिष्यथः हनिष्यथ भविष्यामि भविष्यावः भविष्यामः उ० हनिष्यामि हनिष्यावः हनिष्यामः लोट अस्तु-स्तात् स्ताम् सन्तु प्र० हन्तु,हतात् हताम् घ्नन्तु एधि-स्तात् स्तम् स्त म . जहि,हतात् हतम् हत असानि असाव असाव असाम उ० हनानि हनाव हनाम विधिलिए स्यात् स्याताम् स्युः प्र० हन्यात् हन्याताम् हन्युः स्याः स्यातम् स्यात म० हत्याःहन्यातम् हन्यात स्याम् स्थाव स्याम उ० हन्याम् हन्याव हन्याम (3) जुहोत्यादि-गण' हु' (हवन करना) प०, स०, अनिट् भी (उरना) 50, अ०, अनिट् 1. इस गण में 24 धातुयें हैं। इस गण की प्रमुख विशेषतायें हैं-(१) लट लकार प्र० पु० के बहुवचन में 'अन्ति' के स्थान पर 'अति' होता है। (2) लङ् लकार प्र० पु. के बहुवचन में 'अन्' के स्थान पर 'उस्' होता है और तब यदि धातु के अन्त में 'आ' हो तो उसका लोप, यदि इ, उ, ऋ हो तो गुण होता है। इस गण की 'हा' और 'धा' धातुओं के लट् लकार के रूपहा (प०) जहाति जहितः जहति धा० (50) दधाति धत्तः दधति (त्यागना) जहीतः (धारण करना) दधासि धत्थः धत्थ जहासि जहिथः जहिथ दधामि दध्वः दध्मः जहीथः जहीय (आ०) धत्ते दधाते दधते जहामि जहिवः जहिमः घत्से दधाथे दध्वे जहीवः जहीमः दधे दध्वहे दध्महे 2.'' और 'भी' धातुओं के शेष लकारों में प्र. पु. के रूपजुहाव जुहवतुः जुहुवुः लिट् बिभाय बिभ्यतुः बिभ्युः (जुहवाञ्चकार चक्रतुः ०च:) (बिभयाञ्चकार चंक्रतुः चक्रुः) लट् (विकल्प से 'भि' को 'भी' होगा) जुहोति जुहतः जुबति प्र० बिभेति बिभितः,बिभीतः बिभ्यति जुहोषि जुहुयः जुहुथ म० बिभेषि,बिभिथः,बिभीथः बिभीथ,विभीथ जुहोमि जुहुवः जुहमः उ० बिभे मि बिभिवः, विभीवः बिभिमः,बिभीमः लङ् (लट् के समान 'भि' को 'भी' होगा) अजुहोत् अजुहुताम् अजुहवः प्र० अविभेत् अबिभिताम् अविभयुः अजुहोः अजुहुतम् अजुहुत म० अबिभेः . अबिभितम् अविभित अजुहवम् अजुहव अजुहम उ० अबिभयम् अबिभिव अविभिम लृद् (लट् के समान 'भि' को 'भी' होगा) होष्यति होष्यतः होष्यन्ति प्र० भेष्यति भेष्यतः भेष्यन्ति होष्यसि होघ्यथः होप्यथ म० भेष्यसि भेष्यथः भेष्यथ होष्यामि होण्यावः / होप्यामः उ० भेष्यामि भेप्यावः / भेष्यामः लोट (लट् के सामान 'भि' को 'भी' होगा) जुहोतु, जुहूतात् जुहुताम् जुह्वतु प्र. विभेतु,विभितात् बिभिताम् बिभ्यतु जधि, जुहूता जुहुतम् जुहुत म० बिभिहि, बिभिंतात् बिभितम् बिभित जुहवानि जुहवाव जुहवाम उ० बिभयानि विभयाव विभयाम विधिलिङ ('भि' को 'भी' होने से दो-दो रूप) जुहुयाताम् जुहुयुः प्र० विभियात् बिभियाताम् विभियुः जुहुयाः जुहुयात जुहुयात म. विभियाः बिभियातम् बिभियात जुहुयान् जुहुयाव जुहुयाम उ० बिभियाम बिभियाव बिभियाम दा' (देना) उ०, सक०, अनिट अहोषीत् अहौष्टाम् अहौषुः लुक अभैषीत् अभैष्टाम् अभैषुः होता होतारी होतारः लुट् भेता भतारी भेतारः यत् हूयास्ताम् हूयासुः आवलिङ्ग भीयात् भीयास्ताम् भीयासुः अहोग्य अहोप्यताम् अहोष्यन् लुङ् अभेष्य अभेष्यताम् अभेष्यन् 1. 'दा' धातु के शेष लकारों में प्र० पु० के दोनों पदों के रूपददौ ददतुः ददुः लिट् ददे ददाते ददिरे अदान् अदाताम् अदुः लुङ् अदित अदिषाताम् अदिषत दाता दातारी दातारः लुट् दाता दातारौ दातारः देयात् देवास्ताम् देयासुः आलिङ् दासीष्ट दासीयास्ताम् दासीरन् / अदास्यत् अदास्यताम् अदास्यन् लुङ् अदास्यत अदास्येताम् जदास्यन्त
SR No.035322
Book TitleSanskrit Praveshika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherTara Book Agency
Publication Year2003
Total Pages150
LanguageHindi
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy