SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 132] संस्कृत-प्रवेशिका यजयः यजथ म० यजसे यजावः यजामः उ० यजे [10: धातुरूप यजेये यजध्वे यजावहे यजामहे अदादि-अद्, विद् ] 1: व्याकरण [133 'अदु" (खाना) प०, सक०, अनिट् 'विद्' (जानना ) 10, सक०, सेट यजसि यजामि अत्ति अत्सि अनि अत्तः अदन्ति अत्थः अत्थ अदः अद्यः प्र० वेत्ति,वेद वित्तः,विदतुः विदन्ति,विदुः म० वेत्सि,वेत्थ वित्थः,विदथुः वित्थ,विद उ० देधि,वेद विद्वः, विद्व विद्यः,विद्य भादत् आदः आदम् आत्ताम् आदन,आदुः प्र० आत्तम् आत्त म० आह आन उ० अवेत् अवेः अवेदम् अवित्ताम् अविदुः,अथिदन अवित्तम् अवित्त अविद्व अविद्म वेदाम अयजत् अयजताम् अयजन् प्र० अयजत अयजेताम् अयजन्त अयजा अयजतम् अवजत म० अयजथाः अयजेथाम् अयजध्वम् अयजम् अयजाव अयजाम उ० अयजे अयजावहि अयजामहि लूटू यक्ष्यति यक्ष्यतः पक्ष्यन्ति प्र० यक्ष्यते यक्ष्यते यक्ष्यन्ते यक्ष्यसि यक्ष्यथः यक्ष्यथ म० यक्ष्यसे यक्ष्येथे यक्ष्यध्ये यक्ष्यामि यक्ष्यादा यक्ष्यामः उ० यक्ष्ये यश्यावहे यक्ष्यामहे लोटू यजतु-तात् यजताम् यजन्तु प्र० यजताम् यजेताम् यजन्ताम् यज-तात् यजतम् यजत म० यजस्व यजेथाम् यजध्वम् यजानि यजाव यजाम उ० बजे यजावहै यजामहै विधिलिए यजेत् यजेताम् यजयुः प्र० यजेत यजेयाताम् यजे रन् यजे. यजेतम् यजेत म. यजेथाः यजेयाथाम् यजेध्वम् यजेयम् यजेव यजेम उ० यजेय यजैवहिः यजेमहि (2) अदादिगण यष्टा यष्टारी यष्टारः लुटू यष्टा यथारी यष्टारः इज्यात् इज्यास्ताम् इज्यासुः आणलिङ् यक्षीष्ट यक्षीयास्ताम् यक्षीरन् अयक्ष्यत् अयक्ष्यताम् अयक्ष्यन् लुज अयक्ष्यत अयक्ष्येताम् अयक्ष्यन्त 1. इस गण में 72 धातुयें हैं। इसमें विकरण का लोप हो जाता है। अदादिगणीय कुछ धातुओं के लट् लकार के रूपदुह (प०) दोग्धि दुग्धः दुहन्ति रुद् (प०) रोदिति रुदितः रुदन्ति (दुहना) धोक्षि दुग्धः दुग्ध (रोना) रोदिषि रुदियः रुदिथ ___दोझि दुह्वः दुह्मः। रोदिमि रुदिवः रुदिमः (आ०) दुग्धे दुहाते दुहते स्वप्(प०) स्वपिति स्वपितः स्वपन्ति धुक्षे दुहाथे धुरध्वे (सोना) स्वपिषि स्वपिथः स्वपिथ दुहे दुह्वहे दुह्महे स्वपिमि स्वपिवः स्वपिमः स्ना(प०) स्नाति स्नातः स्नान्ति या (50) याति यातः यान्ति (स्नान करना) स्नासि स्नाथः स्नाथ (जाना) * यासि याथः याथ अत्स्यति अस्पतः अत्स्यन्ति प्र बेदिष्यति वेदिष्यतः वेदिष्यति अत्स्यमि अत्स्यथः अत्स्यथ म० वेदिष्यसि वेदिष्यथः वेदिष्यय अस्यामि अत्स्यावः अत्स्यामः उ० वेदिष्यामि वेदिध्यावः वैविध्यामः लोट् ('विदाकरोतु' आदि रूप भी बनते हैं) अत्तु,अत्तात् अत्ताम् अदन्तु प्र० वेत्तु वित्ताम् विदन्तु अद्धि,अत्तात् अत्तम् अत्त म० विद्धि वित्तम् वित्त अदानि अदाब अदाम उ० वेदानि वेदाव' विधिलिक अद्यात् अद्याताम् अधुः प्र० विद्यात् विद्याताम् विद्युड अद्या: अबातम् अथात म० विद्याः विद्यातम् विद्यात अद्याम् अद्याव अद्याम उ० विद्याम् विद्या विद्याम स्नामि स्नावः स्नामः यामि यावः यामः शासू (50) शास्ति शिष्टः शासति इण (प०) एति इतः यन्ति (शासन करना)शास्सि शिष्ठः शिष्ठ (जाना) एषि इथः इथ शास्मि शिवः शिष्मः एमि इवः इमः 1. 'अद्' और 'विद्' धातुओं के शेष लकारों में प्र० पु० के रूपमाद आदतुः आदुः लिट् विवेद विविदतुः विविदुः. (जपास जक्षतुः जनः) (विदाञ्चकार विदामचक्रतुः विदाध्यक) अधसन् अघसताम् अघसन् लुरू अवेदीत् अवेदिष्टाम् अबेदिषुः अत्ता अत्तारी अत्तारः लुट् वेदिता देवितारी वेदिताअचान अद्यास्ताम् अद्यासुः आलिक विद्यात् विद्यास्ताम् विद्यासुः भात्स्यत् आत्स्यताम् आत्स्यत् लुछ अवेदिष्यत् अवेदिष्यताम् भवेदिण्यन
SR No.035322
Book TitleSanskrit Praveshika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherTara Book Agency
Publication Year2003
Total Pages150
LanguageHindi
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy