________________ भ्वादि-श्रु, दृश्, स्था, वद्] 1. व्याकरण [125 स्था' (ठहरना) प०, अक०, अनिट् बद्' ( कहना) 50, सक०, सेट ('स्था' को 'तिष्ठ्' सार्वधातुक लकारों में ) . 124 ] 'संस्कृत-प्रवेशिका [10: धातुरूप श्रु' (सुनना) प०, सक०, अनिट् दृश्' (देखना) प०, सक०, अनिट ('श्रु' को 'शृ' और 'नु' विकरण ('दृश' को 'पश्य' सार्वधातुक लकारों में) सार्वधातुक लकारों में) लट् शृणोति शृणुतः शृण्वन्ति प्र० पश्यति पश्यतः पश्यन्ति शृणोषि शृणुथः शृणुष म० पश्यति पश्यपः पश्यच शृणोमि शृणुवः-ण्वः शृणुमः-मः 30 पश्यामि पश्यावः पश्यामः तिष्ठति तिष्ठसि तिष्ठामि तिष्ठतः तिष्ठन्ति प्र० तिष्ठथः तिष्ठय म० तिष्ठावः तिष्ठामः उ० वदति बदसि वदामि बदतः बदथः बदावः बदन्ति बदथ बदामः अशृणोत् अशृणोः अशृणवम् अशृणुताम् अमृण्वन् प्र० अशृणुतम् अश्रृणुत म० अशृणुव-गव अशृणुम-म उ० अपश्यत् अपश्यताम् अपश्यन् अपश्यः अपश्यतम् अपश्यत अपश्यम् अपश्याव अपश्याम शृणोतु-तात् शृणुताम् शृण्वन्तु शृणु-सान् शृणुतम् शृणुत शृणवानि शृणवाव शृणवाम प्र. पश्यतु-तात् पश्यताम् पश्यन्तु म० पश्य-सात् पश्यतम् पश्यत 0 पश्यानि पश्याव पश्याम अतिष्ठत् अतिष्ठताम् अतिष्ठन् प्र० अवदत् अवदताम् अवदन् अतिष्ठः अतिष्ठतम् अतिष्ठत म० अवदः अवदतम् अवदत अतिष्ठम् अतिष्ठाव अतिष्ठाम उ० अवदम् अवदाव। अवदाम लुट् स्थास्यति स्वास्थतः स्थास्यन्ति प्र० वदिष्यति वदिष्यतः वदिष्यन्ति स्थास्यसि स्थास्यवः स्थास्यथ म० वदिष्यसि वदिष्यथः वदिष्यथ स्थास्यामि स्थास्यावः स्थास्याम: उ० वदिष्यामि वदिष्यावः वदिष्यामः लोट् तिष्ठतु-तात् तिष्ठताम् तिष्ठन्तु प्र० वदतु, वदतात् बदताम् वदन्तु तिष्ठ-तात् तिष्ठतम् तिष्ठत म० वद, वदतात् वदतम् वदत तिष्ठानि तिष्ठावतिष्ठाम उ० बदानि वदाव वाम विधिलिङ तिष्ठेत् तिष्ठेताम् तिष्ठेयुः प्र० वदेत् वदेताम् वदेयुः तिष्ठः तिष्ठेतम् तिष्ठेत म० बदेः वदेतम् वदेत तिष्ठेयम् तिष्ठेव तिष्ठेम उ० बदेयम् वदेव वदेम गद् (स्पष्ट बोलना) प०, स०, सेट् 'पद्'>न (अस्फुट बोलना)प०, अ०, सेट शृणुयान् शृणुयाः शृणुयाम् शृणुयाताम् शृगुवातम् शृणुयाव शृणुयुः प्र० शृणुयात म० शृणुयाम उ० पश्येत् पश्येताम् पश्येः पश्येतम् पश्येवम् पश्येव पश्येयुः पश्येत पश्येम श्रोष्यति श्रोष्यतः धोष्यन्ति प्र० द्रक्ष्यति द्रक्ष्यतः द्रश्यन्ति श्रोष्यसि श्रोष्यवः श्रोष्यथ म. द्रक्ष्यसिद्रक्ष्यथः द्रश्यय. श्रोष्यामि थोच्यावः श्रोष्यामः उ० वक्ष्यामि व्यावः द्रक्ष्यामः 1. 'शु' और 'दृश' धातुओं के शेष लकारों में प्र० पु० के रूपशुश्राव शुश्रुवतुः शुश्रुवुः लिट् ददर्श ददृशतुः अधौषीत् अधीष्टाम् अश्रौषुः ला अद्राक्षीत् अद्राष्टाम् / अद्राक्षः) अदर्शत, अदर्शताम् / अदर्शन / थोता श्रोतारी थोतारः लुट् द्रष्टा अष्टारी द्रष्टारः धूयात् श्रूयास्ताम् धूयासुः आ०लिक दृश्यात् दृश्यास्ताम् दृश्यासुः अश्रोष्यत् अश्रोष्यताम् अश्रोष्यन् लुड अद्रक्ष्यत् भद्रक्ष्यताम् अद्रक्ष्यन् 1. 'स्था' और 'बद्' धातुओं के शेष लकारों में प्र० पु० के रूपतस्थौ तस्थतुः तस्थुः लिट् उबाद ऊदतुः दुः अस्थात् अस्थाताम् अस्युः लुङ अवादीत् भवादिष्टाम् अवादिषुः स्थाता स्थातारौ स्थातारः लुट बदिता बदितारौ बदितारः स्थेयात् स्थेयास्ताम् स्थेयासुः आ० लिक उद्यात् उद्यास्ताम् उद्यासुः अस्यास्यत् अस्थास्यताम् अस्थास्यन् लुक अवदिष्यत् अवविष्यताम् अवदिष्यन् 2. 'गद्' और 'जदु' धातुओं के घोष लकारों में प्र० पु० के रूप