SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ - 122] संस्कृत-प्रवेशिका [10 : धातुरूप भ्वादि-गम्, चल्] 1 : व्याकरण / [123 गम्' (जाना) प०, सक्०, अनिट् चल' (चलना, हिलना) प०, सक०, सेट ('गम्' को 'गच्छ' सार्वधातुक में) गच्छति गच्छतः गच्छन्ति प्र गच्छसि गच्छथः गच्छथ म गच्छामि गच्छावः गच्छामः उ चलति ललतः चलन्ति चलसि चलथः चलथ चलामि चलावः चलामः ला अभवत् अभवताम् / अभवन् प्र० पु० अपठत् अपठताम् अपठन अभवः अभवतम् अभवत म०पू० अपठः अपठतम् अपठत अभवत् अभवाव अभवाम उ० पु० अपठम् अपठाव अपठाम लुट् भविष्यति भविष्यतः भविष्यन्ति प्र० पू० पठिष्यति पठिष्यतः पठिष्यन्ति भविष्यसि भविष्यथः भविष्यथ म० ए० पठिष्यसि पठिष्यथः पठिष्यथ / भविष्यामि भविष्यावः भविष्यामः उ०म० पठिष्यामि पठिष्याकः पठिष्यामः लोट भवतु, भवतात् भवताम् भवन्तु प्र. पु० पठतु, पठतात् पठताम् पठन्तु भव, भवतात् भवतम् भवत म०पु० पठ, पठतात् पठतम् पठत भवानि भवाव भवाम उ० पु० पठानि विधि लिक भवेत् भवेताम् भवेयुः प्र० पु० पठेत् पठेताम् पठेयुः भवेः भवेतम् भवेत म०पु० पठेः पठेतम् पठेत भवेयम् भवेव भवेम उ०पू० पठेयम् पठेव पठेम अगाछत् अगछः अगच्छम् अगच्छताम् अगच्छतम् अगच्छाव अगच्छन् प्र. अगच्छत म० अगच्छाम उ० अचल अचल अचल अचलताम् अचलन् अचलतम् अचलत अचलाव गमिष्यति गमिष्यतः गमिष्यन्ति प्र० चलिष्यति चलिष्यतः चलिष्यन्ति गमिष्यसि गमिष्यथः गमिष्यथ म० चलिष्यसि चलिष्यथः चलिष्यय गमिष्यामि गमिष्याव: गमिष्यामः उ० चलिष्यामि चलिष्यावः चलिष्यामः लोट गच्छतु-तात् गच्छताम् गच्छन्तु प्र० चलतु-ता चलताम् चलन्तु वच्छ-सात् गच्छतम् गच्छत म गच्छत म०' ला चल-तात् चलतम् चलत गच्छानि गच्छाव गच्छाम उ० चलानि चलाब चलाम विधिलिक गच्छेत् गच्छेताम्। गच्छेयुः प्र चलेन् चलेताम् चलेयुः गच्छः गच्छेतम् गच्छेत म० चले चलेतम् चलेत गच्छेयम् गच्छेव गच्छेम उ० .चलेयम् चलेव चलेम भविता भवितारौ भवितारः प्र० पठिता पठितारौ पठितारः भवितासि भवितास्थः भवितास्थ म० पठितासि पठितास्थः पठितास्थ भवितास्मि भवितास्वः भवितास्मः उ० पठितास्मि पठितास्वः पठितास्मः आशीलिङ भूयात् भूयास्ताम् भूयासुः प्र० पठ्यात् पञ्चास्ताम् पञ्चासुः भूयाः भूयास्तम्भू यास्त म. पठचाः पठधास्तम् पठयास्त भूयासम् भूयास्व भूयास्म उ० पठ्यासम् पठ्यास्व पठचास्म 1. 'गम्' और चल धातुओं के शेष लकारों में प्र०. पु. के रूपजगाम जग्मतुः जग्मुः लिट् चचाल चेलतुः चेलु: अगमताम् अगमन् लछ अचालीत् अचालिष्टाम् अचालिषुः गन्ता गन्तारी गन्तारः लुट् चलिता चलितारी चलितारः नम्यात् गम्यास्ताम् गम्यासुः आ०लिक-चल्यात् चल्यास्ताम् चल्यामुः भगमिष्यत्- अगमिष्यताम् अगमिष्यन् लु अचलिष्यत् अचलिष्यताम अनियन अभविष्यत् अभविष्यताम् अभविष्यन् प्र० अपठिष्यत् अपठिष्यताम् अपठिष्यन् अभविष्यः अभविष्यतम् अभविष्यत म० अपठिष्यः अपठिष्यतम् अपठिष्यत अभविष्यम् भभविष्याव अभविष्याम उ० अपठिष्यम् अपठिष्याव अपठिष्याम /
SR No.035322
Book TitleSanskrit Praveshika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherTara Book Agency
Publication Year2003
Total Pages150
LanguageHindi
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy