________________ 120] संस्कृत-प्रवेशिका [10 : धातुरूप ___असि अथः अथ म० पु० सि यः प आमि आवः आमः उ० पु० मि वः मः / ___ लल् लकार ( धातु के पहले 'अ' जुड़ेगा) / अतुअताम् अन् प्र०पु० त ताम् अन् अ .न्यतम् बत म०पु० तम् त आव आम० पु० अम्ब म लृट् लकार ('सेट्' में 'इ' जुड़ेगा) ()स्यति (ह) स्यतः (इ) स्यन्ति प्र० पु० (इ)स्यति (इ)स्यतः (क)स्यन्ति (5) स्यसि (इ) स्यथः () स्पथ म० पु० (इ)स्यसि (३)स्यथा (इ)स्यथ ()स्यामि (इ) स्थावः (इ) स्यामः उ० पु० (३)स्यामि (इ)स्यावः (4) स्यामः लोट् लकार अतु, अतात अताम् अन्तु प्र. पु० तु ताम् अन्तु भ, तात्. मतम् अत म पु० हि तम्त आनि आव आम उ०पू० आनि आव आम विधिलिङ् लकार एन . एताम् एषुः प्र० पु० यात् याताम् युः ए. एतम् एत म०पु० याः यातम् यात एयम् एव एम उ० पु० याम् याव याम आत्मनेपद लट् लकार अन्ते प्र० पु० ते आते अते - एथे अवै म.पु. से माथे वे ए बावहे भामहे उ० पु. ए वह महे ला लकार (धातु से पहले 'अ' जुड़ेगा) ____ अन्त प्र० पु० त आताम् अत अथाः एषाम् अध्वम् म०पु० थाः आयाम् ध्वम् आवहि आमहि उ०० इ वहि महि लट् लकार ('सेट्' में 'इ' जुड़ेगा) (इ)स्यते (१)स्येते (१)स्यन्ते प्र० पु. (इ)स्यते ()स्येते (३)स्यन्ते भ्वादि-भू, पठ् ] 1: व्याकरण [121 (इ)स्वसे (इ)स्येथे (इ) स्यध्वे म० पु० (इ)स्यसे (इ)स्येथे (इ)स्यध्वे (इ)स्ये (इ)स्यावहे (इ)स्यामहे उ० पु. (इ)स्ये (इ)स्यावहे (इ)स्यामहे लोट् लकार अताम् एताम् अन्ताम् प्र० पु ताम् आताम् अताम् एथाम् अध्वम् म० पु० स्व आथाम्ध्व म् ऐ आवहै आमहै उ०पु० ऐ मावहै आमहै विधिलिक लकार एत एताम् एरन् प्र पु० ईत ई याताम् ईरन् एथा:- एयाथाम् ध्वम् म०पु० ईथाः ईयाथाम् ईध्वम् एय एवहि / एमहि उ० पु० ईयर ईवहि- ईमहि (1) भ्वादि गण' भू' (होना) 50, अक०, सेट् लट् पठ्' (पढ़ना) 50, सक०, सेट् भवति भवतः भवन्ति प्र०पू० पठति पठतः पठन्ति भवसि भवथः भवथ म०पु० पठसि पठयः पठय . भवामि भवावः भवामः उ०पू० पठामि पठावः पठामः 1. इस गण में 1035 धातयें हैं जो आधे से भी अधिक हैं। इस गण की प्रमुख विशेषतायें है-(१) बातु और प्रत्यय के बीच में 'म' (शप) विकरण जुड़ता है। (2) धातु के अंतिम स्वर (इ, ई, उ, ऊ, ऋ, क) को तथा उपधा के स्वर को गुण (ए, ओ, अर् ) होता है / (3) 'ए' को 'अय्' और 'ओ' को 'अ' आदेश होता है। 2. 'भू' और 'पठ्' धातुओं के अवशिष्ट लकारों के रूप लिद बभूव बभूविथ बभूव बभूवतः बभूवथुः बभूविध . बभूवुः बभूव बभूविम प्र० पपाठ पेठतुः पेठुः म० रेठिय पेट्युः पेठ उ० पपाठ, पपठ पेठिव पेठिम लुरू प्र० अपाठीत् अपाठिष्टाम् अपाठिषुः म० अपाठीः अपाठियम् अपाठिष्ट उ० अपाठिषम् अपाठिष्व अपाठिष्म अभूत् अभूः अभूवम् अभूताम् अभूतम् अभूब अभूवन् अभूत अभूम