SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ 126] संस्कृत-प्रवेशिका [10 : धातुरूप भ्वादि -गद्, णद्, अन्, पा] 1: व्याकरण [127 लट प्र. गदति गदतः गदन्ति गदसि गदयः गदध गदानि गदावः गदामः नदति नदतः नवन्ति नदसि नदथः नदामिनदावः नदामः नदय अतति अतमि अतथः अतामि अतावः म० . अतय अतामः पिबति पिवतः पिबन्ति पिबसि पिबधः पिबथ पिबामि पिबावः पिबाम: उ ल आतन् आतः आतम् आतताम् आततम् आताव लङ् प्र० म० उ० अपिबत् अपिवः अपिबम् अपिबताम् अपिबन् अपिबतम् अपिबत अपिबाव अपिबाम आताम अगद अगदताम् अगदन् प्र० अनद अनवताम् अनदन् अगदः अगदतम् अगदत म० अनदः अनदतम् अनदत अगदम् अगदाव अगदाम उ० अनदम् अनदाव अनदाम लट् गविष्यति गदिष्यतः गदिष्यन्ति प्र. नदिष्यति नदिष्यतः भविष्यन्ति गदिधासि गदिष्यथः गदिष्यथ म नदिष्यसि नदिष्यथः नदिध्यय गदिष्यामि गदिध्यावः गदिष्यामः उ० नदिष्यामि नदिष्यावः नदिष्यामः लोटू गदतु-तान् गदताम् गदन्तु प्र. नवतु-तात् नदताम् नदन्तु गद-तान् गदतम् गदत म० नद-तात्न दतम् नदत गदानि गदाव गदाम उ०. नदानि नदाव नदाम विधिलिङ्ग गदेन् गदेताम् गदेयुः प्र. नदेन नदेताम् नदेयुः गदेः गदेतम् गदेत मानदेः नदेतम् नदेत गदेयम् गदेव गदेमउ नदेयम् नदेव नदेम अत् (हमेशा चलना) प०, स०, सेट् पा' (पीना) 50, स०, अनिट् ('पा' को . पिब्' सार्वधातुक लकारों में) अतिष्यति अतिप्यतः अतिष्यन्ति प्र० पास्यति पास्यतः पास्यन्ति अतिष्यसि अतिष्पथः अतिष्यथ म. पास्यति पास्यथः पास्यय अनिष्पामि अतिष्यावः अतिष्यामः उ० पास्यामि पास्यावः पास्यामः लोट अततु तान् अतताम् अतन्तु प्र. पिबतु-तात् पिवताम् पिबन्त अत-तात् अततम् अतत म०. पिब-तात् पिबतम् पिबत अतानि अताव अताम उ० पिबानि पिबाव पिबाम विधिलिस् अते अतेताम् . अतेयुः प्र. पिवेन् पिबेताम् पिबेयुः अते. अतेतम् अतेत म. पिबेः पिबेतम् पिबेत अतेयम् अलेव अतेम उ० पिबेयम् पिबेव पिबेम ए' (बढ़ना) मा०, अ०, सेट वृतु' (रहना) आ०, 10, सेट लट् एधते एघेते एधन्ते प्र. वर्तते वर्तते वर्तन्ते एघसे एधेथे एघडवे म. वर्तसे वतेथे वर्नध्दे एधे एधाबहे एघामहे उ वर्ते वर्तावहे वर्तामहे आत आततुः आतुः लिट् पपी पपतुः पपुः आतीन आतिष्टाम् आतिषुः लङ् अपात् अपाताम् अपुः अतिता अतितारौ अतितारः लट् पातापातारौ पातारः अत्यास अत्यास्ताम् अत्यासुः आ० लिङ् पेयान पेयास्ताम् पेयासः जातिष्पत् आतिप्यता आतिष्यन् लङ् अपास्यत् अपास्यताम् अपास्वम् 1. 'एध्' और 'वृद्' धातुओं के शेष लकारों के रूप-- जगाद जगदतुः जगदुः लिट् ननाद नेदतुः नेदुः अगादीन् अगादिष्टाम अगादिषुः लुङ्ग अनादीन् अनादिष्टाम् . अनादिपु.] अगदीन् अगदिष्टाम् अगदिषुः अनदीन् भनदिष्टाम् अनदिषुः) गदिता गदितारौ गदितारा लुट नदिता नदितारी नदितारः' गद्यान् गद्यास्ताम् गद्यासुः आ० लि नद्याम् नद्यास्ताम् नद्यासुः अगदिष्य अगदिष्यताम् अगदिष्यन् लङ् अनदिष्यन् अनदिष्यताम् अनविष्यन् 1. 'अत्' और 'पा' धातुओं के शेष लकारों में प्र० पु० के रूप
SR No.035322
Book TitleSanskrit Praveshika
Original Sutra AuthorN/A
AuthorSudarshanlal Jain
PublisherTara Book Agency
Publication Year2003
Total Pages150
LanguageHindi
ClassificationBook_Devnagari
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy