________________ संस्कृत-प्रवेशिका [7. खाद्य-पदार्थ ७:खाद्य-पदार्थ ] परिशिष्ट : २:शब्दकोष खिचड़ी-कृशः खीर-पायसम् खीरा-चटि:, पुषम् गल्ला-अन्नराशिः गाजर-जनम् तम्बाकू-तमाखुः तरबूज-तरबूजम्, कालिन्दम् ताड़ी-तारिकम् तिल-तिला तीता-तिक्तः तेल-तैलम " (सरसों)-सर्वपतलम् " (मिट्टी) खनिजतलम तोरई-जालिनी रोहू-रोहितः अरवी-आलुकी लंगूर-गोलाङ्गलः अरहर-आढकी लीब-लिक्षा आदला-आमलकी लोमड़ी-लोमशा आटा-पिष्टम्, पिष्टान्नम् शेर-सिंहः, मृगेन्द्रः आम-आम्रः, रसालः, सहकारः शेषनाग-शेषः, अनन्तः आलू-गोलालु सांड़-गोपतिः इमली-तिन्तडीकः सांप-अहिः, सर्पः, भुजगः, भुजङ्गः | इलायची-एला " फणा-फणा उड़द-माषः " केंचुली-निर्मोक: ककड़ी-कर्कटी सारस-सारसः कचौड़ी-माषगर्भा, कर्षरिका सियार-शृगालः सीप-शुक्तिका, शुक्तिः कटहल-पनसः, पनसम् सुअर-शूकरः, वराहः कडवा-कदा सेही-शल्यः कढ़ी--तेमनम्, वेसनी भोस-शिशुमारः कत्था-खदिरम् हंस-हंसः, मरालः कई-- कुष्माण्ड हाथी-गजा, करी करेला-कारवेल्लम्, कटिल्लम् हारीत-हारीतः कला-कषायः हिरण-मृगः, हरिणः, कुरङ्गः काजू-काजवम्, काजुका (7) खाद्य-पदार्थ-(Eatables) काफी-कफनी अंगूर-द्राक्षा कालीमिर्च-मरिचम् अंजीर-अंजीरम् किसमिश (दाख)-शुष्कद्राक्षा अखरोट-अक्षोटम्, अक्षोटक' " (छोटी) क्षुद्रद्राक्षा, निर्वीजा प्रचार-सन्धितम् कुंदर-कुन्दरुः अजवाइन-अजमोदिका केला-कदली, रम्भाफलम् अदरख-आईकम् कैथ-कपित्थः अनार दाडिमम् कोदों-कोद्रवः अन्न-अन्नम् खजूर-खर्जूरम् अफीम-अहिफेनः खट्टा-अम्लः अमचूर-आम्रचूर्णम् खरबूजा-खर्बुजम् अमरूद-पेरुकम्, अमृतफलम् खांड-खण्डः अमावट आनातकम् | खाजा-मधुशीर्षः गुलाबजामुन-दुग्धपूपिका मूलर-उदुम्बरम् गेहूँ % गोधूमः " का आटा-गोधूमचूर्णम् धी-धृतम्, आज्यम्, सपिः चटनी-अवलेहः, अवदंशः चटपटा-मधुरतिक्तः चना-चणकः चपाती-चर्पटी चायपानी-पायपानम् चावल-तण्डसः, अक्षताः (0) " (पका)-ओदनम्, भक्तम् "(भूसीसहित)-बीहिः चिरौंजी-प्रियालम् चीनी-शर्करा छीमी (मटर) शिम्बा, शमि छोहाडा-झुधाहरम् जलपान जलपानम् जलेबी-कुण्डली, कुण्डलिनी जामुन-जम्बूफलम्, जीरा-जीरकः, जीरकम् दहीवड़ा-दधिवटक बाल-द्विदलम् " (पकी)-सूपः दालचीनी-दारूत्वचम् दालमोठ-दालमुद्गः दूध-दुग्धम्, पयः, बीरम् धनिया-धान्यकम् धान-धाम्यम्, शालिः नमक-लवणम् नमक (सेंधा)-संधवम् नमकीन-लवणामम् नारंगी( सतरा)-नाराम, नारङ्ग, नारङ्गका नारियल-नारिकेलम् नीबू-निम्बूकम् पकवान-पक्वान्नम् पकौड़ी-पक्वटिका पपड़ी-पर्पटी पपीता-एरण्डं, चिभिटम् परवल–पटोलम्, पाण्डका पापड़-पंटा. पान-ताम्बलम् पालक-पानया जो (जव)-यवः ज्वार-यवनाला टिंडा-टिडिशः टोस्ट-भ्रष्टापूप: डबलरोटी-अभ्यूषः