________________ 244] संस्कृत-प्रवेशिका [5-6 : गृहस्थी०, पशु-पक्षी 6 : पशु-पक्षी आदि] परिशिष्ट : 2: शब्दकोष [245 बोरा-शणपुटः | अण्डा-अण्डम् ब्रश-रोममार्जनी, तूलिका अजगर-अजगरः " (दाँतों का)-दन्तमार्जनी उल्लू-उल्लू कः, कौशिकः ब्लेड-रकम् ऊँट-उष्ट्र:, क्रमेलकः भट्ठी-भ्राष्ट्रिका कछुआ-कूर्मः, कच्छपः मंजन (दांत का)-दन्तचूर्णम् कछुवी-कच्छपी महावर--अलक्तकः कठफोड़ा---शतच्छदः, काष्ठकुट्टः मूसल-मुसलः कबूतर-कपोतः मेंहदी-मद्धिष्ठा कीड़ा-मकोड़ा-कीटा मेज-फलकम् कुतिया-शुनी रबड़-घर्षक: कुत्ता-श्वा, कुक्कुरः रस्सी (डोरी)-रज्जुः केंकड़ा-कर्कटकः, कुलीरः लकड़ी-दारु केंचुआ-शिली, किञ्चकः लालटेनकांचदीपः कोयल-कोकिलः, परभृन्, पिकः लिपस्टिक-ओष्ठरजनम् .. कोयल की बोली-कुहुः लोटा (कमण्डलु)-करकः कौआकाकः, वायसः, ध्वाक्षः लोढ़ा-शिलापुत्रः कौड़ी-पदिका संड़सी-सन्देशः खंजन-खंजनः संदूक--मजूषा, पेटिका खटमल-मत्कुणः सरीता--शंकुला खरमोश-शशका, शशः साबुन–फेनिलम् गधा-गर्दभः, खरः सिंदूर-सिन्दूरम् गाय---गौः, धेनुः सिल-शिलापट्टम्, शिला गिरगिट-सरटः, कृकलासः सुई-सूचिः गीदड़-गोमायुः, शृगालः.. ... सूप-सूर्पः | गीधनः सोफा-आसन्दिका मैंडा-गण्डकः स्टूल-संवेशः / गोजर-शतपदी . स्टेनलेस स्टील-निष्कलङ्कायसम् गोह-गोधा स्टोव-मृतलचुल्ली गौरया-चटकी, चटका स्नो-हैमम् घोंसला-नीडः, कुलायः स्विच (विजली का)-विद्युत्कुञ्जिका घोड़ा-अश्वः, घोटकः (6) पशु-पक्षि आदि ( Animals, चकवा चक्रवाकः Birds etc.) चकनी-चक्रवाकी चकोर-कोरः, चन्द्रिकापायी बकरी-अजा, छागी चमगादड़-अजिनपत्रा, जतुका | बगुला-बकः चिड़िया-पक्षी, खगः, विहगः, बटेर लावा, वतिका द्विजः, शकुन्तः बतख-वर्तकः, कादम्बः चींटी-पिपीलिका बन्दर-वानरः, कपिः, मर्कटः, चीता-चित्रकायः लागूल चील-चिल्लः: चिल्ला बरं---गन्धोली चीलर-स्वेदजः बाप-व्याघ्रः, द्वीपिन्, शाल: चुहिया-मूषिका बाज-श्येनः चूहा--मूषकः, आखुः विच्छ-वृश्चिकः चोंच-पञ्चः बिडाल-मार्जारः, विडालः छछून्दर-छछुग्दरी बिल्ली-मार्जारी छिपकली-पल्ली बैल-वृषभः, बलीवदः जुगनू-वद्योतः, ज्योतिरिङ्गणः भालू-भल्लूकः, ऋक्षः जू-यूका भेड़----मेषः, एडका जोंक-जलौका भेड़िया-वृकः शीगुर-शिल्ली भैस-महिषी टिटहरी-टिट्टिभः, टिट्टिमी भैसा-महिषः डॉस-दंशः भीरा-भ्रमरः तीतर-तित्तिरः मकड़ी-ऊर्णनाभः, लूता तेंदुना-तरक्षः मक्खी-मक्षिका तोता-शुकः, कीरः मगर-मकरः दादुर (मेंढक)-दर्दुरः मच्छड़-मशकः दीमक-वाल्मीकः मछली-मीनः, मत्स्यः, सषः नाक-कुम्भीरः, नक्र: मधुमक्खी-मधुमक्षिका नीलकण्ठ-नीलकण्ठः मुर्गा-कुक्कुटः नील गौ-गवयः मुर्गी-कुक्कुटी नेवला-नकुलः मेंढक-मण्डूकः, भेकर, दर्दुरः " पंख-पक्षः, पत्रम् मैना-सारिका (शारिका). पतंगा(टिड्डी)-शसभः मोर-मयूरः, शिखी * पपीहा-चातकः / " का पंच-पिच्छम, बाह बकरा-अजः, छागः / | " की गोलीका ..