________________ 242] . संस्कृत-प्रवेशिका [3-5 आभूषण, वस्त्र, गृहस्थी० 5: गृहस्थी की सामग्री] परिशिष्ट : 2: शब्दकोष [243 आभरणम् (3) आभूषण वर्ग (Ornaments) | खड़ाऊँ-पादुका अंगूठी-अगुलीयकम् , कमिका गद्दा-तूलसंस्तरः " (नामांकित)-मुद्रिका गलेबन्द-गलबन्धः, कण्ठांशुकम् कंगना-कंकणः, कंकणम् चादर-प्रच्छदः कड़ा-कटकः, वलयः चिथड़ा-कन्या कण्ठा-कण्ठाभरणम्, कण्ठिका चोली-कञ्चुकी कनफूल-कर्णपूरः, कर्णावतंसः जाँघिया-अर्धारुकम् करधनी-मेखला, काञ्चिः जूता-उपानह कुण्डल-कुण्डलम् तकिया-उपधानम्, शिरोधानी गहना-आभूषणम्, अलङ्कारः, तौलिया-उपवस्त्रम् दरी-आस्तरणम् घुघरू-किंकिणी दुपट्टा-उत्तरीयम्, द्विपटी चूड़ामणि-चूडामणिः, शिरोरत्नम् धोती---अधोवस्त्रम्, परिघानीयम् चूड़ी (कांच की)-काचवलयः . पगड़ी-उष्णीषम् छागल-पदचारुकः परदा--यवनिका, अवगुण्ठनम् . पायजेब-नूपुरः, नूपुरम्, मजीरः पेटीकोट (साया)-अन्तरीयम्, अन्तर्वस्त्रम् * बाजूबन्द-केवरम्, अंगदम् .. बिछिया (पैर का)-पदरजकः बिछौना-शय्या, आस्तरणम् माला-सक् बुर्का-निचोलः, प्रच्छदपटः ( मोती की)--मुक्तावली ब्लाउस-कंचुलिका मुकुट-किरीटम्, मुकुटम् / मफलर-कण्ठांशुकम्, गलबन्धः मशहरी-मशकहरी हार-हारः मोजा (पर का)-पादत्राणवस्त्रम् हंसुली-वेयकम् "(हाथ का)-हस्तत्राणवस्त्रम् (4) वस्त्र वर्ग (Clothes). रजाई-तूलिका, तूलपटी अंगरखा-अङ्गरक्षिका, अङ्गरक्षक रुई-कार्पासः, तुलः अंगोछा-गात्रमार्जनी, उपवस्त्रम् रूमाल -करवस्त्रम् ओढ़नी-प्रच्छदपट: रेशम-कौशेयम् कंवल-कम्बल सलवार-स्यूतवरः कपड़ा-वस्त्रम्, वसनम्, चीरम्, चलम् साड़ी-शांटिका "(कनी)-और्णम्, कर्णामयम् स्वेटर-ऊर्जावरणम् " (सूती)-कार्पासम् (5) गृहस्थी की सामग्री ... " (रेशमी)-कौशेयम् / (Domestic- Articles) - कुरता-कञ्चकः, निचोल: अंगीठी-हसन्ती आइना-दर्पणः, आदर्शः, मुकुरः ड्रेसिंग टेबिल-शृङ्गारफलकम् इमामदस्ता-अश्ममालम् तख्ता-काष्ठपट्टम् उबटन-उद्वर्तनम् तराजू-तुला ओखली-उलूखलम् " (डंडी)-तुलादण्डः कंघी-प्रसाधनी, कंकतिका " (पलड़ा) तुलाफलकम् कटोरा-कटोरम् तवा-ऋजीषम् कड़ाही--कटाह ताला-तालकम् करछुल-दर्वी ताली-कुञ्जिका कागज-कागद तिपाई-त्रिपादिका काजल-कज्जलम्, अञ्जनम् दवात-मसीपात्रम् कापी-कप्पिका दाँत-कुरेदनी-दन्तशोधनी कील-कीलकम् दातीन-दन्तधावनम्, दन्तपवनम् कुर्सी-आसन्दिका, विष्टरम्, आसनम् ; दिया-दीपः, दीपकम् कूची-कूचिका दियासलाई-दीपशलाका कैची-कतरी, कतनी धागा (डोरा)-सूत्रम्, तन्तु : खरल-खल्लः नाखूनपालिश-नखरञ्जनम् खाट-खट्वा पतीली-स्थाली खूटी-नागदन्तः पलङ्ग-पर्यङ्कः गलीचा-कुथः पाउडर-चूर्णकम् गिलास ( कांच का)-कांचकंसः पीतल-पित्तलम् गेंद-कन्दुकः पेटी-मञ्जूषा घड़ा-घटः, कुम्भः, कलशः पेंसिल-तूलिका घड़ी-पटिका प्याला-चषकः चक्की-पेषणी, घरटूटः प्लेट-शरावः चटाई-कट: फर्नीचर-उपस्करः चम्मच-चमसः फाउंटनपेन-धारालेखनी चलनी-चालनी बटखरा (तराजू का)-यौतवम् चाकू-क्षुरिका बत्ती-वर्तिका चूल्हा-चल्ली बल्व (बिजली का)-विद्युद्दीपकम् चौकी-चतुष्पादिका बस्ता-वेष्टनम् झाड़-सम्मानी, शोधनी बाल्टी--उदञ्चनम् डेस्क-लेखनपीठम् | बैंप-फलकः