________________ २:शरीर वर्ग] परिशिष्ट : 2: शब्दकोष [241 240] संस्कृत-प्रवेशिका [1-2 सम्बन्धी एवं शरीर वर्ग परीक्षक-परीक्षकः यजमान-यजमानः परीक्षार्थी परीक्षार्थी यार (Paramour)-उपपतिः, जारः पिता-जनकः, पितृ (पिता) रांड़-विधवा, रण्डा, पुत्र-आत्मजः, पुत्रः,तनयः, सुतः, सूनुः | रानी-राशी पुत्री-आत्मजा, सुता, पुत्री, दुहिता | " (पटरानी)-महिषी पोता-पौत्र: रिश्तेदार ( सम्बन्धी)-बन्धुः, शातिः पोती-पौत्री वेश्या-वेश्या, गणिका, रूपाजीवा फूमा (बुआ)-पितृस्वसा सखी-आलिः, सखी फूफा-पितृस्वसृपतिः ससुर-श्वशुरः बहिन-भगिनी, स्वसा साला-प्याल: बहू-वधूः, वधूटिका साली-श्यालिका भतीजा-भातुष्पुत्रः, प्रातृजः सास-श्वश्रूः भतीजी-भ्रातृसुता सोहागिन-सौभाग्यवती, पतिवती भाई-भ्राता (2) शरीर वर्ग ( Parts of the ___Body) "सगा-सहोदरः, सोदरः अंगूठा-अङ्गुष्ठः * सौतेला-विमातृजः, वैमात्रयः अङ्गुली' अङ्गुलिः "छोटा-अनुजः अंडकोष वृषणः, मुष्कः बड़ा-अग्रजः आँख-नेत्रम्, नयनम्, अक्षि, लोच" चचेरा-पितृव्यपुत्रः नम्, चक्षुः "फर्फरा-पैतृष्बस्रयः आँख की पुतली-कनीनिका, तारका " ममेरा-मातुलेयः आंत-अन्त्रम् " मौसेरा-मातृष्वनेयः आँसू-अश्रु भानजा-भागिनेयः, भगिनीपुत्र: इन्द्रिय-इन्द्रियम् भाभी ( भौजाई)-प्रातृजाया एड़ी-पाणिः माता-माता, जननी ओठ-ओष्ठः मामा-मातुलः " (नीचे का)-अधरः मामी-मातुलानी, मातुली कंकाल-ककालः, अस्थिपञ्जरः मालिक-स्वामी, प्रनुः कनपटी-गण्डस्थलम् मित्र-मित्रम्, सुहृद्, सखा, वयस्यः / कन्धा-स्कन्धः, अंसः मौसा-मातृष्वसृपतिः कमर-कटिः मौसी--मातृष्वस (मातृष्वसा) | कलाई-मणिबन्धः, प्रकोष्ठः 1. अंगूठा के बाद की चारों अंगुलियों के क्रमशः नाम--तर्जनी, मध्यमा, अनामिका, कनिष्ठा (कनिष्ठिका)। कलेजा-वृक्कम् कान--कर्णः, श्रोत्रम् खून-रुधिरम्, रक्तम् कूबड़-कुब्जः कोहनी-कफोणिः, कूपरः गर्दन-ग्रीवा गर्भाशय-गर्भाशयः, जरायुः गला कण्ठः गाल-कपोल: गुदा-गुदा, मलद्वारम् गोद--कोड:, अङ्कः, उत्सङ्गः घुटना-जानु: चमड़ा-स्वक, चर्म (नपुं०) चुल्लू-चुलुकः चूक-चूचुकम्, कुचाग्रम् चूतड़-नितम्बः . चोटी-शिखा, चूडा " (स्त्रियों की)-बेणी छाती-वक्षः, उर जांघ-जंघा, ऊरः . जीभ-जिह्वा, रसना ठुड्डी-चिबुकम्, हनुः तलुवा-पादतलम् तालु-तालु, काकुदम् तोंद-नन्दम् थूक --निष्ठीवनम् दाँत-दलः, दशनः, रदन दाढी-कुर्वम्, दिमाग-मस्तिष्कम् नस-शिरा नाक-नासिका, प्राणम् नाखन-नखः, कररुहः नाड़ी-नाडिः, स्नायुः, धमनी पलक-पक्ष्म (मपु.) पसीना-प्रस्वेदः पाँव-पादः, चरणः, अद्भिः पीठ-पृष्ठन पेट-उदरम्, कुक्षिः फेफड़ा-फुफ्फुसम् बाह-बाहुः, भुजः बाल-केशः, शिरोरुहः, कचः बल्गम-कफः, श्लेष्मा भौंह-भ्रूः, भृकुटी मन--मनः (नपुं०), नित्तम्, अन्तःकरणम् मल-मलम्, पुरीषम्, विष्ठा मसूड़ा-दन्तमांसम् मांस-मांसम्, आमिषम्, पिशितम् माथा-ललाटम्, भाल मुंह-आननम्, वक्त्रं, मुखम् मुट्ठी-मुष्टिः, मुष्टिका मूंछ-श्मथु मूत्र-मूत्रम् योनि-योनिः, भगः . रीढ़-पृष्ठांस्थि (न ) लार-लाला, स्यन्दिनी लिङ्ग-लिङ्गम्, शिश्न: वीर्य-शुक्रम् शरीर-शरीरम्, गात्रम्', देहः, कायः, तनुः सिर-शिरः, शीर्षम् स्तन-स्तनः, कुचः, पयोधरस, उरोज: हड्डी-अस्थि (नपुं.) | हथेसी-करतला, कारतमम् | हाथ करः पाणिन