________________ 218] संस्कृत-प्रवेशिका [आधुनिक विज्ञानम् मानवोऽपि विज्ञानमयः संवृत्तः / विज्ञानप्रभावादेव इदानीम् अगम्यमपि सुगमम्, असाध्यमपि सुसाध्यम्, अदृश्यमपि सुदर्शनम्, अलभ्यमपि सुलभं जातम् / वैज्ञानिकाविष्काराः संक्षेपेण चतुषु प्रकारेषु विभाजयितुं शक्यन्ते-(१) दैनन्दिनोपयोगिनः, (2) आधि-व्याधिहराः, (3) मनोरञ्जकाः, (4) विध्वंसकात्र / तत्र आधाः पयः जनहितसाधकाः इति वरदानरूपाः, अन्तिमच हानिकरः इति अभिशापरूपः, परं शत्रोराक्रमणकाले स्वरक्षासंपादनेन चतुर्षोऽपि वरदानरूपः / (1) दैनन्दिनोपयोगिन: अत्र परिगणनीयाः आविष्काराः अधोलिखितास्सन्ति- . (क) यानानि---ट्रेन (वाष्पयान ) मोटर (मृत्तरः)-स्कूटर-साईकिल (द्विचक्रयान)-प्रभृतीनि स्थलयानानि; एरोप्लेन-हेलिकाप्टर-अपोलो-लूना प्रभूतीनि वायुयानानि; शिप-स्टीमर (वाष्पनौका)-पनडुब्बी (जलान्तर्वति-नौका)-प्रभृतीनि जलयामानि सन्ति / एतैः यानः कष्टबहुला चिरकालिकाऽपि यात्रा सुखेन स्वल्पेन च समयेन सम्पाद्यते / स्थने, भूगर्भ, दुर्गमप्रदेशे, जले, अन्तरिक्षं च सर्वत्र मानवानाम् अपतिहता गतिः संजाता / अधुना अपोलो-लना-संज्ञकः वायुयानः चन्द्रलोकयात्रा सफलीभूता। अन्येष्वपि ग्रहेषु तल्लोकेषु वा यात्रायै सततं प्रयत्नाः विधीयन्ते / (ब) विद्यत् , तनिबन्धनानि यन्त्राणि उपकरणानि च-विद्युतः प्रधानं कार्य प्रकाशः / एषः प्रकाशः अतिनिविटेऽन्धकारे सौरप्रकाशम् अतिशयान इव प्रतीयते / विद्युबलेन वायुसन्धारः, शीततापनिवारणम, विविषयानयन्त्रादिसन्चालनम्, अन्येषां दुष्करकार्याणां च सम्पादनम् पूर्वमशक्यमपि इदानी सम्भवति / कि बहुना, प्रायः सर्वेषामपि वैज्ञानिकाविष्काराणाम् इयं आधारशिला / (ग) प्रसार-सूचनायन्त्राणि-टेलीग्राम-टेलीफोन (शब्दसंवादयन्त्रम्)-रेडियो (ध्वनिविक्षेपकयन्त्रम् )-केबुल लाउडस्पीकर-टेलीप्रिंटर-टिलेक्स-टेलीविजन-राबारवायरलेस-पटीयन्त्रप्रभृतीनि प्रमुखानि यन्त्राणि / एतैः गृहस्थितेनापि अतिविप्रकृष्टः सह वार्ता, अतिदूरस्थ-संगीत-समाचाराविश्रवणम्, अन्यत्रभाविना वृत्तान्ताना तात्कालिकाधिगमः, देशान्तरस्थपुरुषादीनां रूपसाक्षात्कार, आरात् स्थले जले नभसि वा प्रचलतो वायुयानानां नक्षत्रादीनां सूचनीपलम्भः, घण्टादिविभागेन समयपरिज्ञानं च सम्भवति / किं बहुना, एतबलेन त्वरितगतिः सर्वचरो वायुरपि पराजितः / अतिविस्तृतमपि इदं जगत् स्वाङ्गणस्थमिव जातम् / (घ) प्रेक्षायन्त्राणि-टेलिस्कोप (दूर-सूक्ष्मवीक्षकयन्त्रम् )-कैमरा-उपनेत्र(चश्मा) प्रभुतीनि प्रेक्षायत्राणि विशेषतः उल्लेख्यानि / टेलिस्कोपयन्त्रण लौकिकप्रत्यक्षातिगमः अपि अतिसूक्ष्म-विप्रकृष्टपदार्थानां सम्यक् प्रेक्षणं सम्भवति / चित्रण आधुनिक विज्ञानम् ] 3 : निबन्ध [216 यन्त्रण (कैमरा) एकस्य बहूनां समवेतानां वा यथावस्थचित्रणं गृह्यते / उपनेत्रद्वारा दुर्बलचक्षुषाऽपि सूक्ष्माणि, अन्यथा अनधिगम्यानि च अक्षराणि साक्षात्कत शक्यन्तै / (ङ) अन्यानि विविधयन्त्राणि-टंकण (टाइपराइटर-टेलिप्रिण्टर-टिलेक्स)मुद्रण (प्रिंटिंग-मशीन)-गणन (कंप्यूटर ) कृषि (टेक्टर, हारवेस्टर, टयूब्बेल)प्रभूतीनि उद्योग वाणिज्य (मिल, फेक्टरी, मशीन )-प्रभुतीनां विविधानि यत्राणि विवरणीयानि सन्ति / एतेषां तत्सत्क्षेत्र अभूतपूर्वः आश्रर्यजनकः प्रभावः सर्वेषा तस्सु कौतुकमावहति / साम्प्रतं बहुजन-चिरकालसाध्यमपि कार्य यन्त्रद्वारा अतिपरिमितपुरुषैः स्वल्पेनव कालेन चारुतरं सम्पाद्यते / (2) आधिव्याधिहरा:-अधुना प्रचलतां बहूनां भयंकररोगाणां प्रशमाय विज्ञानेन नूतनानि एक्सरे-रेडियम सर्जरी-प्लास्टिकसर्जरीप्रभुतीनि चिकित्सासाधनानि आविष्कृतानि, तदर्थ पेनासिलिन-स्ट्रेप्टोमाइसिन-एक्रोमाइसिन क्लोरोमाइसटिनप्रभृतयः नवीनौषधयश्च निमिताः। मानसिकरोगाणां कृते मनोवैज्ञानिकोपायाः अपि प्रादुर्भाविताः / किंबहुना, विज्ञानस्य प्रभावेण नवीनहृदयादिरोपणादिकम् अपि प्रयत्यते; बधिराः शृण्वन्ति, मूकाः वदन्ति, पङ्गवः चलन्ति च / (3. मनोरञ्जकाः-प्रामोफोन-रेडियो-रेडियोग्राम-रिकार्डप्लेयर-टेपरिकार्डरप्रभृतीनि ध्वनियन्त्राणि, हारमोनियम-आर्केष्ट्रा-वेला-सरोदप्रभृतीनि नवीनवाद्ययन्त्राणि; टेलीविजन चलचित्र-(सिनेमास्कोप)प्रभृतीनि चित्रमययंत्राणि मनोरञ्जमसाधनानि / एतेषामाविष्काराणां प्रभावेण मनोरञ्जन सुलभं सर्वजनसाधारणं च सातम् / तेषु पलचित्राणाम् माविष्काराः विशेषतः उल्लेख्याः / तदङ्गशालासु ( Cinema Hall) प्रदर्शिता अवर्णनीय प्रभावोत्पादकाभिनयाः जनानां श्रान्तिम् अपहरन्ति, प्रमोदं च जनयन्ति / (4) संहारकाः-एटमबम-हाइड्रोजनबम ( उद्जनबम )-प्रभृतीनि विष्फोटकक्षेप्यास्त्राणि; मोरादिसंज्ञकनूतनशतघ्नी-भुशुण्डीप्रभुतीनि विविधायुधानिः टैकटारपीडो-मिग-मिराज-प्रभृतीनि आधुनिक युधयन्त्राणि च दारुणानि आग्नेयास्त्राणि आविष्कतानि / एतैः विश्वविनाशोऽपि क्षणमात्रलीला / एतेषामाविष्कारे रुस-अमेरिकादेशी अग्रगण्यौ। द्वितीय महायुद्ध अमेरिका जापानदेशस्य हीरोशिमा-नगर्याः [नागासाक्याच] उपरि परमाण्वस्त्र (Atom-Bomb) प्रक्षिप्तं येन क्षणेनैव सा स्वर्ग कल्पा महानगरी दग्धोत्खाता मरुभूमिरिव संजाता। इत्थम् आधुनिकाः वैज्ञानिकाः आविष्काराः एकत्र मानवानां श्रेयसः सम्पावन कुर्वन्ति अन्यत्र तेषां. विनाशम् / एवं विज्ञानं वरदानरूपम् अभिशापक पति पक्षद्वयम् /