________________ 216] संस्कृत-प्रवेशिका [विद्याथिकर्तव्य उपयुज्यते / तत्र प्रथमः आगमकालः (अध्ययनकालः), द्वितीयः स्वाध्यायकाल: ( बोधकालः), तृतीयः प्रवचनकालः (अध्यापनकालः), चतुर्थः व्यवहारकालः (प्रयोगकालः) / इमे एव चत्वारः कालाः ब्रह्मचर्याचाश्रमपदैरपि व्यपदिश्यन्ते / वेषु अधीयानाना (अध्ययनकालमापनानाम्) छात्राणां कर्तव्यानि अधो निरूप्यते - पूर्वम् अन्तेवासिनः ब्रह्मचर्याश्रमधर्मान् पालवन्तः अध्ययनसमाप्तिपर्यन्तम् अजन गुरुकुले ज्यवसन् / तेषां ब्रह्मचारिणां धर्माः धर्मशास्त्रादिग्रन्येषु विशेषतो वणिताः किन्तु इदानीन्सने शिक्षासंदर्भ विद्यापिनः कर्त्तव्यानि प्रधानतया सप्त परमावश्यकानि / तानि-(१) विद्योपार्जनम्, (2) शारीरिकशक्तिसंचयः, (3) नियमितता, (4) समयस्य' सदुपयोगः, (5) अनुशासनपालनम्, (6) गुरुभक्तिः, (7) चरित्रनिर्माणच / क्रमेण यथा-- 1. विशीपाजेनम्-छात्राणाम् अध्ययनं वाग्देव्याः उपासना तपः च / विद्या सदभ्यासबलेन लम्या भवति / विद्याधनं सर्वधनप्रधानम् / विद्यया च अमृतमश्नुते / अतः नियमितरूपेण यथाशक्ति विद्याभ्यासः करणीयः / विद्यागमस्य। स्थाने-(१) अध्यापकः (2) पुस्तकालयन / अतः पुस्तकालयस्यापि सम्यग् उपयोगः छात्रैः कार्यः / अवकाशदिनेषु पाठ्यपुस्तकसहायकानि पुस्तकान्तराणि अपि अध्येतव्यानि / अध्ययनकाले आलस्यम, दीर्घसूत्रता, चलता, अन्यमनस्कतां च परिहरेत् / वक्तृत्वकलायाम्, सुन्दरलेखने, भाषणे च योग्यता सम्पादनीया। 2. शारीरिकशक्तिसन्चयः-यदा शरीरं सबल स्वस्थश्च भवति तदैव पठनम्, लेखनम्, चिन्तनम्, कवित्वच्छ सर्वमपि सम्यम् भवितुमर्हति / वेदव्यासेन महाभारते कथितम्-'सर्व इलवर्ता साध्यम् / अतः छात्र नियमेन व्यायामः सेवनीयः / व्यायामश्व बहुविधः / यथा-क्रीडा (Games and Sports), सैनिकशिक्षा (N.C.C.), वण्ड-बैठकादिसंशका प्राचीनभारतीयव्यायामः योगासनादिर्वा / एतैः शारीरिकपाक्तिसंवर्धनं छात्राणां कृते नितान्तमावश्यकम् / 3. नियमितता-प्रातरुत्थानादारभ्य रात्री शयनपर्यन्तं बहूनि कार्याणि भवन्ति / यस्य कार्यस्य यः सभयो भवेत् तस्य तदैव अनुष्ठाने नियमितता / अस्याः परिपालनेन विद्याथिनां पूर्णविकासो भवति कार्याणि च यथासमयं सम्पद्यन्ते / 4. समयस्थ सदुपयोग:-व्यतीतः समयः न कथमपि पुनरायाति / यथोक्तम् वाल्मीकिना-यवतीतं पुनर्नेति स्रोतः शीघ्रमपामिव / ' अतः सर्वैः तथा प्रयतनीयं यथा क्षणमपि निरर्थक न गच्छेत् / ये समयस्य सदुपयोग न कुर्वन्ति ते आत्मनः एव हानि कुर्वन्ति, अन्ते च पश्चात्तापमनुभवन्ति / 5. अनुशासनपालनम्-यौवने अनुशासनस्य महती आवश्यकता। तद् विना कस्मिन्नपि क्षेत्र साफल्यं दुराशामात्रमेव / विद्यार्थिनां कृते तु इदमनिवार्यमेव, यतः आधुनिक विज्ञानम् ] 3 : निबन्ध [217 अनुशासनहीनारछात्राः अध्ययनपराङ्मुखाः भवन्ति / अध्ययनाध्यापनादिव्यवस्था च विनश्यन्ति / 6. गुरुभक्ति:-पिता माता आचार्यश्च एते त्रयोऽपि गुरवः / तेषां - शुश्रूषा छात्राणां कर्तव्यम् / विद्यालाभस्य श्रयः एव उपायाः, तेषु गुरुशुश्रूषा प्रधानतमा / यथोक्तम् - गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा। अथवा विद्यया विद्या चतुर्थी नोपपद्यते / / भगवत्प्राप्तिहेतुत्वाद् गुरवः देवकल्पाः भवन्ति / उपविष्टं च तत्तरीयोपनिषदः शिक्षावल्याम्-'मातृदेवो भव, पितृदेवो भव, आचार्यदेवो भव' इति / 7. चरित्रनिर्माणम्-पूर्व गुरुकुले न केवलं विद्यालाभः, परिवनिर्माणमपि शिक्षायाः उद्देश्यमासीत् / इन्द्रियसंयमः, मान्यजनानां सम्मानः, विनयः, सुशीलता, अलोलुपता, शिष्टाचारपालनम्, विहितनिषेवणम्, प्रतिषिद्धपरिवर्जनम् इत्यादिभिः गणगणः चरित्रनिर्माणं भवति / विद्याध्ययनस्य न ज्ञानमात्र फलं किन्तु सच्चरित्रनिर्माणमपि / विद्वांसः निसर्गतः निर्मलचरिताः भवन्ति / चरित्रदोषे विद्या गहिता भवति / तस्मादुदात्तचरित्रोपार्जनाय छात्रैः सततं प्रयतितव्यम् / विद्यार्थिनः देशस्य संसारस्य च भाविनः कर्णधारास्सन्ति / यदि ते स्वकर्तव्यपालन सम्यगरूपेण न कुयुः तहि समाजस्य देशस्य स्वस्य च कापि उन्नतिः असंभवप्राया। यतः ते एव अग्ने अध्यापकाः, न्यायाधीशाः, शासकाः, विविधपदभाजश्च भविष्यन्ति / स्वकर्तव्यच्युताः विद्यार्थिनः यदि तत्र स्थिताः सन्तः सम्यक् न अध्यापयेयुः, सम्यक् न्यायं म कुयुः, सम्यक् न अनुशासयेयुः, स्व-स्वपदोचितकार्यजातं च न सम्पादयेयुः तहि देशः समाजश्च विनाशगते निपतेताम् / तस्मात् छात्रः निर्दिष्टकर्तव्यपरायणैर्भाव्यम् / (15) आधुनिक विज्ञानम् ( विज्ञानं वरदानरूपम् अभिशापरूपं वा) भूतभौतिकपदार्थानां विश्लेषणात्मक ज्ञानम् आधुनिक विज्ञानम् / अद्य अस्यैव डिण्डिमघोषः सर्वत्र संसारे श्रूयते यतः साम्प्रतं मानवाः प्रायः आध्यात्मिकशानविमुखाः लौकिकसुखसाधनपरायणाश्च / तदर्थ कृतान् तान् सर्वान विश्वविस्मयकरान् नवनवान् आविष्कारान् लोको बहु मन्यते / अतएव अस्मिन् विज्ञानयुगे मानवाः बाल्यकालादारय मत्युपर्यन्तं विज्ञानकोडे खेलन्तः दृश्यन्ते, प्रकृतिश्च विज्ञानस्य अनुधरीव प्रतीयते / अधुना विज्ञान प्रकृतेः अनन्तशक्तीनां रहस्यानि उद्घाटयत् तस्यां सर्वथा प्रभवितुमपि प्रयतमानमिव परिदृश्यते / विज्ञानेन मानवसभ्यतायाः स्वरूपमेय परिवर्तितम् / सर्वत्र जीवनस्य प्रत्येकक्षेत्र मानवजातिः वैज्ञानिकशक्त्या प्रभाविता पणते /