________________
१८६
दो सौ उनतीस छटुभक्त
बारह अष्टमभक्त
तीन सौ उन पच्चास दिन पारणे के ।
पर सूच
एक दिन दीक्षा का ।
आचारांग के अनुसार दशमभक्त आदि तपस्याएँ भी भगवान ने को थी । ३२१
केवल ज्ञानोत्पत्ति
मूल :
तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरितणं अणुत्तरेणं आलएणं अणुत्तरेणं विहारेणं अणुत्तरेणं वीरिएणं अणुत्तरेणं अज्जवेणं अणुत्तरेणं मद्दवेणं अणुत्तरेणं लाघवेणं अणुत्तराए खंतीए अणुत्तराए मुत्तीए अणुत्तराए गुत्तीए अणुत्तराए तुट्टीए अणुत्तरेणं सच्चसंजमतवसुचरिय सोवचइयफलपरिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स दुवालस संवच्छराई विइक्कंताई । तेरसमस्स संवच्छरस्स अंतरा वट्टमाणस्स जे से गिम्हाणं दोच्चे मासे चउत्थे पक्खे वइसाहसुद्धे तस्स णं वइसाहसुद्धस्स दसमी पक्खेणं पाईणगामिणीए छायाए पोरिसीए अभिनिवट्टाए पमाणपत्ताए सुव्वएणं दिवसेणं विजएणं मुहत्तेणं जंभियगामस्स नगरस्स बहिया उज्जुवा लियाए नईए तीरे वियावत्तस्स चेईयस्स अदूरसामंते सामागस्स गाहावइस्स कट्टकरणंसि सालापायवस्स अहे गोदोहियाए उक्कुडुयनि सिज्जाए आयावणाए आयावेमाणस्स छणं भत्तेणं अपाणएणं हत्थुत्तराहिं नक्खत्तेणं जोगमुवा गएणं झाणंतरियाए वट्टमाणस्स अनंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुन्न केवलवरनाणदंसणे समुप्पन्न ॥१२०॥