________________
(ख) सिद्धार्थनृपतितनयो भारतवास्ये विदेहकुण्डपुरे ।
देव्या प्रियकारिण्यां सुस्वप्नान् संप्रदय विभुः॥४॥ (मायार्थ पूज्यपाद (वि. ५भी शता) वि२थित
शस्ति पृ. ११६) (ग) अथ देशोऽस्ति विस्तारी जम्बूद्वीपस्य भारते ।
विदेह इति विख्यातः स्वर्गखण्डसमः श्रियः ॥१॥ तत्राखडलनेवालीपद्मिनीखण्डमण्डनम् ।
सुखांभः कुण्डमाभाति नाम्ना कुण्डपुरं पुरम् ।।५॥ (आयार्य लिनसेन (दि. ८भी शता) विरथित हरिवंशपुराण ५७१, स २) । (घ).........
भरतेऽस्मिन् विदेहाख्ये विषये भवनाङ्गणे ॥२५१॥ राज्ञः कुण्डपुरेशस्य वसुधारापतत्पृथुः ।
.............. ॥२५॥
.
.
.
(मायार्य शुशम (वि.भी शताहि) विश्थित सत्तर शण . ४६०, भारतीय ज्ञानपी अशीथी प्रशित)
(ङ).............................
विदेहविषये कुण्डसज्ञायां पुरि भूपतिः ॥७॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com