________________
तपागच्छीयसाधुभिः सार्धं मैत्री प्रवर्तकः . . आदर्शो देवचन्द्रोऽभूत् सर्व साधु शिरोमणिः ॥ २४ ॥ देवचन्द्रनग्रन्यान् , स्तुवेऽहं भक्तिभावतः अमृतसागरा यत्र, विद्यन्ते मुखकारकाः ॥२५॥ गुणानुरागयोगेन, देवचन्द्रमहामुनेः स्तुतिःकता तपागच्छे, बुद्धिसागरमूरिणा ॥२६॥ गुणिनां गुणरागेण, व्यक्ताभवन्ति सद्गुणाः दोषास्त्याज्या गुणाग्राह्याभापते बुद्धिसागरः ॥ २७ ॥
ले. बुद्धिमागरसूरि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com