SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ संभृत अन्तरात्मा य, आत्मानुभव वेदकः अप्रमत्तदशायोगी, जिनेन्द्राणांमसेवकः भुतागममलीनाय, भक्तायत्रह्मरागिणे चिदानन्दस्वरूपाय, सर्व संत्रस्यरागिणे ध्यानसमाधिरक्ताय, विश्वत्रन्यायसाधवे श्रीमते देवचन्द्राय, पूर्णप्रीत्या नमोनमः जैन संघस्य सेवाये, सर्वस्वार्पणकारिणे श्रीमते देवचन्द्राय शुद्धात्मने नमोनमः भारत जैनसंघे यः, प्रादुर्भूतो महामुनिः मोहतमोविनाशेन, देवचन्द्रो हिभास्करः शीतलः सर्वलोकाना-मान्तरशान्तिकारकः क्षमापृथ्वीसमा यस्य, गांभीर्य सागरोपम् ॥ १७ ॥ धैर्य मेरुसमं यस्य, गंगावन्निर्मलं मनः तस्मै श्रीदेवचन्द्राय पूर्णप्रीत्या नमोनमः कायो धर्ममयोयस्य, वनश्व विश्वपावकम् मन आत्मनिसंलग्न मात्मालीनः प्रभौसदा तस्मै श्रीदेवचन्द्राय, त्यागिने धर्मरागिणे नमः श्रीविश्वपूजाय, विश्वकल्याणकारिणे ॥ २० ॥ भावमेघ स्वरूपाय विश्वोपग्रहकारिणे नमः श्रीदेवचन्द्राय सिद्धांतपारगामिने सर्वगच्छेषु माध्यस्थ्यं यस्य सत्यं प्रतिष्ठितम् तस्मै श्रीदेवचन्द्राय, पूर्णप्रीत्या नमोनमः स्वपरगच्छमाध्यस्थ्यं यस्य ज्ञानेन शोभते सर्व गच्छस ! श्रीमद्! देवचन्द्र नमोऽस्तुते ॥ २३ ॥ ॥ २१ ॥ ॥ २२ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com " ॥ १२ ॥ ॥ १३ ॥ 11 28 11 ॥ १५ ॥ ॥ १६ ॥ ॥ १८ ॥ ॥ १९ ॥
SR No.035267
Book TitleShrimad Devchandraji Vistrut Jivan Charitra Tatha Devvilas
Original Sutra AuthorN/A
AuthorBuddhisagar, Manilal Mohanlal Padrakar, Kaviyan
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1926
Total Pages232
LanguageGujarati
ClassificationBook_Gujarati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy